Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिर्ग्रन्यसंग्रहे श्रीनरचन्द्राचार्यविरचितो नारचन्द्रः १४७ शशी । वर्गोत्तमं विना चान्त्यो नवांशोऽपि न गृह्यते ॥ ६९ ॥ न जन्मराशी नो जन्मराशिलग्नान्तिमाष्टमे । न लग्नांशाधिपे लग्ने षष्ठाष्टमगते विदुः ॥ ७० ॥ जन्मराशिविलग्नाभ्यां रन्ध्रेशौ रन्ध्रसंस्थितौ । त्याज्यो कान्तरस्थौ च लग्नपीयूषरो-३ चिषौ ॥ ७१ ॥ सति दर्शने यदि स्यादंशद्वादशकमध्यगः क्रूरः । इन्दोर्लग्नस्य तथा न शुभो राहुस्तु सप्तमगः ॥ ७२ ॥ त्रयः सौम्यग्रहा यत्र लग्ने स्युर्बलवत्तराः। बलवत्तदपि विज्ञेयं शेषीनबलैरपि ॥ ७३ ॥ लग्नबलम् ॥ ११॥ मेषस्तत्त्वयमै ६ २२५ रसेषुयमलै राशिवृषाभः २५६ पलैः पञ्चव्योमहुताशनैश्च मिथुनः ३०५ कर्कः ३४१ कुवेदाग्निभिः । सिंहः ३४२ पाणिपयोधिपावकमितैः कन्या ३३१ कुलोकत्रिकरेते व्युत्क्रमतस्तुलादय इह स्युगुजरे मण्डले ॥ ७४ ॥ यथा तुला ३३१९ वृश्चिकः ३४२ धनुः ३४१ मकरः ३०५ कुम्भः २५६ मीनः २२५॥ सूर्याध्यासितराशेर्माने रविभुक्तनाडिकाभिहते । सङ्क्रान्तिभोगमुक्त लब्धं यत्सूर्यभुक्तं तत् ॥ ७५॥ तस्मिादयत्रिंशे दत्ते शेषं रवेर्भवेदोग्यम् । इति दिनलग्ने कार्य निशिलग्ने सप्तमस्या- १२ र्कात् ॥ ७६ ॥ वान्छितलग्नस्याप्यथ भुक्ते न्यस्येत तदुदयव्यंशम् । दत्तनवांशपलानां ऽयंशं दद्यात्प्रवृत्तेश्च ॥ ७७ ॥ इत्थं संस्कृतमखिलं वाञ्छितलग्नस्य भुक्तमिनभोग्यम् । युतमान्तरोदयैरपि षष्टिहतं नाडिकापलानि यत् ॥ ७० ॥ एवमधिवासितांशे स्थापन-१५ दत्तान्तरांशपलमिलिते । षष्टिहते घटिकाः स्युः पलानि शेषं प्रतिष्ठायाः ॥ ७९ ॥ इति लग्नमानम् ॥१२॥ कुज १ शुक्र २ जे ३ व ४ ऽर्क ५ ज्ञ ६ शुक्र ७ कुज ८ जीव ९ शौरि १० यम ११ गुरवः १२ ॥ भेशा नवांशकानामज १ मकर २ तुला १८ ३ कुलीराधाः ॥ ८०॥ स्वगृहावादशभागा द्रेष्काणाः प्रथमपञ्चनवपानाम् । होरा विषमेऽन्द्वोः समराशौ चन्द्रतीक्ष्णांश्वोः ॥८१॥ कुज १ यम २ जीव ३ ज्ञ४ सिताः पंचेन्द्रिय ५ वसु ६ मुनी ७ न्द्रियां ८ शानाम् । विषमेषु समःपूरक्रमेण त्रिंशांशकाः २१ करप्याः ॥ ८२॥ लिप्ताऽष्टादशनवषद्विसार्द्धशतषष्टिमानपरिगणिताः। गृह १ होरा २ द्रेष्काणा ३ नवभागा ४ द्वादशांश ५ त्रिंशांशाः ॥६॥८३ ॥ इत्यनेनानुमानेन नवांशस्यानुसारतः । कार्या षड्वर्गसंशुद्धिः स्थापनादीक्षयोः शुभाः ॥ ८४ ॥ यथा २४ पथा शोभनवर्गलाभस्तथा तथा स्थापनमुत्तमं स्यात् । नवांशकस्तावदवश्यमत्र सौम्यप्रहस्यैव विलोकनीयः॥४५॥ भृगोरुदयवारांशभवनेक्षणपञ्चके । चन्द्रांशोदयवारे च दर्शने च न दीक्षयेत् ॥ ८६ ॥ षड्वर्गसंशुद्धिः॥१३॥ अंशकजामित्रपतौ पश्यति २७ लग्नास्तमस्तशुद्धिः स्यात् । अंशकपतिस्तु लग्नं यदि पश्यत्युदयशुद्धिः स्यात् ॥८७॥प्रति. ष्ठादीक्षयोाद्या विशुद्धिरुदयास्तयोः। अथवोदयसंशुद्धिः केवलैव निरीक्ष्यते ॥४॥ उदयास्तशुद्धिः॥१४॥ सौराक्षितिसूनवस्त्रिरिपुगा द्वित्रिस्थितश्चन्द्रमाः, एकद्वि-३० त्रिखपञ्चबन्धुषु बुधः शस्तः प्रतिष्ठाविधौ । जीवः केन्द्रनवस्वधीषु भृगुजो व्योमत्रिकोणे तथा । पातालोदययोः सराहुशिखिनः सर्वेऽप्युपान्त्ये शुभाः॥ ८९ ॥ खेऽर्कः केन्द्रनवारिगः शशधरः सौम्यो नवास्तारिगः । षष्ठो देवगुरुः सितस्विधनगो मध्याः प्रतिष्ठाक्षणे । भन्दुक्षितिजाः सुते सहजगो, जीवो व्ययास्तारिगः शुक्रो व्योमसुते ३५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 154 155 156 157 158 159 160