Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 154
________________ जैनज्योतिर्ग्रन्थसंग्रहे श्रीनरचन्द्राचार्यविरचितो नारचन्द्रः १४५ २ स्थितः शोभनः प्रोक्तः ॥ ३२ ॥ रवेरष्टवर्गरेखाः ४८ ॥ शश्युपचयेषु लग्ना २६।१०।११। साद्यमुनिः स्वात् ३३६।१०।११।११७ कुजात्सस्वनवधीस्थः ३॥ ६।१०।११।२।९।५।सूर्यात्साष्टमरग ३।६।१०।११३८७ स्त्रिषडायसुतेषु सूर्यसुतात् ।३ ३।११११५॥३३॥ ज्ञात्केन्द्र त्रिसुतायाष्टगो।४।७।१०।३।५।१११८ गुरोर्व्ययायमृत्युकेन्द्रेषु१२।११।१।४।७।१०। त्रिचतुःसुतनवदशसप्तमायगश्चन्द्रमाः शुक्रात् ३।४।५।९। १०७॥११॥३४॥ सोमाष्टकवर्गरेखाः ४९ ॥ भौमः स्वादायस्वाष्टकेन्द्रग ११८१६ ४७।१०। रूयायषटसुतेषु बुधात् ३।११६।५। जीवाद्दशायशत्रुयये १०।११।६।१२ विनादुपचयसुतेषु ३।६।१०।१११५ ॥ ३५ ॥ उदयादुपचयतनुषु ३।६।१०।११।१ त्रिषडायेविन्दुतः सदशमेषु ३।६।११।१०। भृगुतोऽन्त्यषडष्टाये १२।६।८।१११९ वऽसिताकेन्द्रायनववसुषु १।४।१०।११।९।८॥३६ ॥ भौमाष्टकवर्गरेखाः ४० ॥ सौम्योऽन्त्यरिपुनवायारमजे १२।६।९।१५। विनात् स्वाचितनुदशयुतेषु १२॥६॥ ९।११।५।३।१।१० चन्द्राविरिपुदशायाष्टसुखगत: २।६।१०।११।८।४। सादिषु विल-१२ मात् ११२।६।१०।११।४।४ ॥३७॥ प्रथमसुखायद्विनिधनधर्मेषु सितात् त्रिधीसमेतेषु १४।११।२।८।९।३।५। सदशमरेषु शौरारयो १।४।११।२।०९।३।५।१०।७। य॑यायाऽरिवसुषु गुरोः १२।११६।८॥ ३८ ॥ बुधाष्टकवर्गरेखाः ५८ ॥ जीवो १५ भौमावयायाऽष्टकेन्द्रगो २।११।८।१।४।१० ऽर्कात् सधर्मसहजेषु २।११।८।१।४। ७।१०।९।३। स्वारसत्रिकेषु २।११।८।१।१७।१०।३ शुक्रान्नवदशलाभस्वधीरिपुषु ९। १०।११।५।६ ॥ ३९ ॥ शशिनः स्मरत्रिकोणार्थलाभग ७।९।५।२।११। स्विरिपुषी-१४ व्ययेषु यमात् ३१६।५।१२। नवदिसुखायधीस्वायशत्रुषु ज्ञात् ९।१०।४।१५।२।११॥ ६।सकामगो लग्नात् ९।१०।४।१।५।२।११।६।७ ॥ ४०॥ गुरोरष्टकवर्गरेखाः ५६ ॥ शुक्रो लग्नादासुतनवाष्टलाभेषु १।२।३।४।५।१८।११। सव्ययश्चन्द्रात् ११२।३।४।५।२१ ९।८।११।१२। स्वात्सदिग ११२।३।४।५।९।८।११।१० ऽसितात्रिसुखात्मजाष्टदिग्धर्मलामेषु ३।४।५।८।१०।९।११॥४१॥ वस्वन्यायेष्वऽक्की ८।१२।११ नवदिक्लाभाs. ष्टघीस्थितो जीवात् ।९।१०।११३८1५/ ज्ञात्रिसुतनवायारि ३।५।९।११।६ वायसुता.२४ पोक्लिमेषु कुजात् ११।५।३।६।९।१२॥४२॥ शुक्राष्टवर्गरेखाः ५२ । स्वास्सौरिस्त्रिसुता' यारिगः ३।५।११।६। कुजादन्त्यकर्मसहितेषु ३।५।११।६।१२।१० स्वायाष्टकेन्द्रगोऽर्कात् २।११।८।१।४।७।१०। शुक्रात् षष्ठान्त्यलाभेषु ।६।१२।११॥४३॥ त्रिषडायगः२७ शशाङ्का ३।६।११। दुदयारससुखाद्यकर्मगो ३।६।११।४।१।१० ऽथ गुरोः । सुतषद व्ययायगो ५।६।१२।११। ज्ञाध्ययायरिपुदिग्नवाष्टस्थः १२।११।६।१०।९।८ ॥ ४ ॥ शन्यष्टकवर्गरेखाः ३९॥ स्थानेष्वेतेषु हिताः शेषेष्वहिता भवन्ति तेऽष्टानाम् । अशुभ-३० शुभविशेषफलं ग्रहाः प्रयच्छन्ति चारगताः ॥ ४५ ॥ अष्टकवर्गशद्धिः॥५॥ रविक्षेत्रगते जीवे जीवक्षेत्रगते रवी । दीक्षामुपस्थापनं चापि प्रतिष्ठां च न कारयेत् ॥४५॥ वर्षशुद्धिः ॥६॥ हरिशयनेऽधिकमासे गुरुशुकाते न लग्नमन्वेष्यम् ।३३ जै० १९ www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160