Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 153
________________ १४४ जैनज्योतिर्मन्यसंग्रहे श्रीमरचन्द्राचार्यविरचितो नारचन्द्रा कथयन्ति सूरयः सर्वतोभद्रम् ॥१२॥ केन्द्रं चतुष्टयं कण्टकं च लग्ना १ स्त ७ दश १० चतुर्थानाम् ४ । संज्ञाः परतः पणफर २१५८११ मापोक्लिम ३।६।९।१२। मस्य ३ यत्परतः ॥ १३ ॥ त्रिषडेकादशदशमान्युपचयभवनाऽन्यतोऽन्यथाऽन्यानि । वर्गोत्तमा नवांशाश्वरादिषु ३ प्रथम १ मध्या ५ त्याः ९॥ १४ ॥ प्राच्यादीशा रवि १ सित २ कुज ३ राहु ४ यमे ५ न्दु ६ सौम्य ७ वाक्पतयः । क्षीणेन्द्वयमाराः पापास्तैः ६ संयुतः सौम्यः ॥ १५ ॥ सप्तमगृहगो ज्ञेयो विधुन्तुदाक्रान्तवेश्मनः केतुः । क्लीबस्त्रीपुरुषाणां बुधशौरी शशिसितौ परे च नराः ॥ १६ ॥ बलवान्मित्रस्वगृहोच्चनवां शेष्वीक्षितः शुभैश्चापि। चन्द्रसितौ स्त्रीक्षेत्रे पुरुषक्षेत्रोपगाः शेषाः ॥१७॥ संज्ञा॥२॥ ९प्राच्याद्रौ जीवबुधौ १ सूर्यारौ २ भास्करिः ३ शशाङ्कसितौ ४ । उदगयने शशि. सूयौं वक्रेऽन्ये स्निग्धविपुलाश्च ॥ १८ ॥ ग्रहयुद्धे चोत्तरगाश्चन्द्रेण समागताश्चरविव य॑म् । चेष्टाबलिनो ज्ञेयाः कालबलं वक्ष्यते त्वधुना ॥ १९ ॥ अहनि सितार्कसुरे. १२ ज्या धुनिशं ज्ञो नक्तमिन्दुकुजशौराः । स्वदिनादिष्वशुभशुभा बहुलेतरपक्षयोबलि. नः ॥ २० ॥ मन्दारसौम्यवाक्पतिसितचन्द्राको यथोत्तरं बलिनः । नैसर्गिकबलमेतबलसाम्ये स्यादधिकचिन्ता ॥ २१ ॥ दशमतृतीये ५ नवपञ्चमे १० चतुर्थाष्टमे १५ १५ कलत्रं च २० । पश्यन्ति पादवृद्ध्या मतेन पूर्ण निजाश्रयो १ पान्त्ये ११ ॥ २२ ॥ पूर्ण पश्यति रविजस्तृतीयदशमे त्रिकोणमपि जीवः । चतुरस्र भूमिसुतः सितार्कबु धहिमकराः कलत्रं च ॥ २३ ॥ शत्रू मन्दसितौ समश्च शशिजो मित्राणि शेषा रवेः। १. तीक्ष्णांशुर्हिमरश्मिजश्व सुहृदो शेषाः ४ समाः शीतगोः । जीवेन्दूष्णकराः कुजस्य सुहृदो ज्ञोऽरिः सिताक्यौँ समौ मित्रे सूर्यसितौ बुधस्य हिमगुः शत्रुः समाश्चापरे ३ ॥ २४ ॥ सूरेः सौम्यसितावरी रविसुतो मध्योऽपरे ३ त्वऽन्यथा, सौम्याऊ सुहृदौ २१ समौ कुजगुरू शुक्रस्य शेषावरी । शुक्रज्ञौ सुहृदौ समः सुरगुरुः शौरस्य चान्ये ३ ऽरयस्तरकाले च दशा १० ऽऽय ११ बन्धु ४ सहज ३ स्वां २ तेषु १२ मित्रं स्थिताः ॥२५॥ मित्र १ मुदासीनो २ ऽरि ३ ाख्याता ये निसर्गभावेन । तेऽधिसुह ' २४न्मित्र रसमा ३ स्तत्कालमुपस्थिताश्चिन्त्याः॥२६॥ग्रहमेदाः ३ स्थापयितुः शिष्यस्य च गोचरशुद्धौ गुरोस्तु चन्द्रबले। स्थापनदीक्षे कार्ये जन्मेन्दुगृहात्तु सा माझा ॥२७॥ सूर्यः षत्रिदशस्थित त्रिदशषट्सप्ताद्यगश्चन्द्रमा जीवः सप्तनवद्विपञ्चमगतो वक्रार्कजौ २७ षनिगौ । सौम्यः षद्विचतुर्दशाष्टमगतः सर्वेऽप्युपान्त्ये शुभाः ११ । शुक्रः सप्तम. षट्दशःरहितः शार्दूलवित्रासकृत् ॥ २८ ॥ धन २ सुत ५ धर्मेषु ९ रविर्मध्यः शुभदः शशी तु सितपक्षे । ग्राह्यं ताराबलमपि शशिनि क्षीणे च विबले च ॥ २९ ॥ ३. गोचरशुद्धिः ४॥ रविशशिजीवैः सबलैः शुभदः स्याद्गोचरोऽथ तदभावे । प्राशाऽष्टवर्गशुद्धिर्जन्मविलग्नप्रहेभ्यस्तु ॥ ३० ॥ केन्द्रायाष्टद्विनवस्वर्कः स्वादार्किभौ• मयोश्च ११४१७४१०11१1८।२।९। शुभः । षट्सप्तान्त्येषु सितात् ६।७।१२। षडायची. धर्मगो जीवात् ६।११।५।९ ॥ ३१ ॥ उपचयगोऽर्कश्चन्द्रा ३।६।१०।११। दुपवयन३५वमान्यधीयुतः सौम्यात् ३३६।१०।१११९।१२।५। लग्नादपचयबन्धुव्यये ३।६।१०। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160