Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
१४२ जैनज्योतिर्मन्थसंग्रहे श्रीनरचन्द्राचार्यविरचितो नारचन्द्रः मघाश्लेषाध्रुवस्वातिपुनर्वसुषु पौष्णभे ॥ १०१॥ अश्वेभाजफणिद्वयंश्ववृषभुक् मेषौतु कामूषकश्चाखुर्गौः क्रमशस्ततोऽपि महिषी व्याघ्रः पुनः सैरिभी । व्याघेणैर्मुगमण्डले ३ कपिरथो बभ्रुद्वयं वानरः सिंहोऽश्वो मृगराद पशुश्च करटी योनिस्तु भानामियम् ॥१०२॥ गोव्याघ्रं गजसिंहमश्वमहिषं श्वैणं च बभ्रूरगं वैरं वानरमेषकं च सुमहत्तद्वविडालोन्दु. रम् । लोकानां व्यवहारतोऽन्यदपि च ज्ञात्वा प्रयत्नादिदं दम्पत्योर्नृपभृत्ययोरपि सदा ६ वज्यं गुरुक्षुलयोः ॥१०३॥ अकचटतपयशवर्गेष्वष्टसु गरुडो बिडालसिंहाख्यौ। कुक्कर. सपने मूषकहिरणो मेषोऽधिपाः क्रमशः ॥ १०४ ॥ पूर्ववद्वैरं चिन्त्यं नृपभृत्याबाचाक्षरवर्गाकस्य । क्रमोत्क्रमगतस्य अष्टाभिरपहतस्योद्धरिताकार्द्ध विंशोपकाः ९ स्युः ॥ १०५ ॥ ते चोत्तराङ्कविभुना लभ्याः प्राच्यादथैकवर्गेषु । पूर्वोत्तराक्षराङ्क: स्थाप्यः स्याच्छेष आद्यविधिः ॥८६॥ हस्तस्वात्यनुराधाश्रवणपुनर्वसुमृगाश्विनीपुष्याः।
रेवत्यपि देवगणः पूर्वोत्तरयोः त्रये भरण्या ॥१०६॥ रोहिण्यपि मर्त्यगणो ज्येष्ठा१२ मूलं द्वयं धनिष्ठायाः । अश्लेषाकृत्तिकाचित्राविशाखामघा पलादगणः ॥ १०७ ॥
स्वकुले परमा प्रीतिर्मध्यमा देवमानुषी । देवराक्षसयोर्वैरं मरणं मर्त्यरक्षसोः ॥१०॥
मकरवृषमीनकन्यावृश्चिककाष्टमे रिपुत्वं स्यात् । अजमिथुनधन्विहरिघटतुलाष्टमे १५ मित्रतावश्यम् ॥१०९॥ शत्रुषडष्टके मृत्युः कलहो नवपञ्चमे । द्विद्वादशे तु दारिद्रयं
शेषेषु प्रीतिरुत्तमा ॥११०॥ त्रिपञ्चसप्तमी तारा चान्योन्यं गुरुशिष्ययोः । वर्जनीया
शुभाय स्यादेकनाडिगतं शुभम् ॥ १११ ॥ नामकरणम् ॥ विद्यारम्भे गुरुः श्रेष्ठो १८ मध्यमौ भृगुभास्करौ । मरणं मन्दभौमाभ्यां न विद्या बुधसोमयोः ॥ ११२॥ विद्या
रम्भोऽश्विनीमूलपूर्वासु मृगपञ्चके । हस्ते शतभिषक्स्वातिचित्रासु श्रवणद्वये ॥११३॥ विद्यारम्भः ॥ अार्किभौमषदतुर्यनवाष्टान्त्यतिथिद्वये । नेष्टं क्षौरं निशाविद्या२२ यात्रादौ न च पर्वसु । ११४ ॥ हस्तत्रये मृगज्येष्ठे पौष्णादित्यश्रुतिद्वये । क्षुरकर्म
शुभं प्रोक्तं कायौत्सुक्ये तु सर्वदा ॥११५॥ क्षौरम् ॥ हस्तादिपञ्चकध्रुवरेवत्यश्विनी
पुनर्वसुधनिष्ठाः । पुष्यशुक्रगुरुज्ञाः शुभदा वस्त्रस्य परिधाने ॥ ११॥ वस्त्रपरि२४धानम् ॥ मृगः पुष्योऽश्विनीचित्राऽनुराधा रेवती करः । शशी बृहस्पतिः पात्रव्यापारे
शुभदायकाः ॥ ११७ ॥ पात्रभोगः ॥ रोहिण्यादिचतुष्केषु प्रतिभं चाभिधा इमाः।
अन्धरक्केकराख्यं च चिप्पटाख्यं च दिव्यदृक् ॥११८॥ न्यस्तं नष्टं हृतं द्रव्यं दागन्धैर्य२७ बतः परैः । लभ्यते चिप्पटैर्वार्ता दिव्याख्यैः सापि नाप्यते ॥ ११९ ॥ तद्यात्यन्धैर्दिशं पूर्वा केकरैर्दक्षिणां पुनः । पश्चिमां चिप्पटैर्धिष्ण्यैर्दिव्यचक्षुभिरुत्तराम् ॥ १२० ॥ दत्वं
प्रयुक्तं विन्यस्तं निक्षिप्तं नष्टमप्यथ । धनं न लभ्यते कापि मिश्रोग्रध्रुवदारुणैः ॥१२१॥ ३० नष्टम् । न जीवत्यहिना दष्टः सुपर्णेनापि रक्षितः । मघाश्लेषाविशाखा मूलेषु
भरणीद्वये ॥ १२२॥ स्वातिपूर्वात्रयाश्लेषाज्येष्ठा रोगिणो मृतिः । रेवत्यामगुराधायां कष्टात् नीरोगता भवेत् ॥ १.३ ॥ मासात् मृगोत्तराषाढे मघासु दिनविंशतिः ।
विशाखाभरणीहस्तधनिष्ठासु च पक्षतः ॥ १२४ ॥ एकादशाहाचित्रायां श्रुतौ शत. 10 भिषज्यपि । अश्विनी कृत्तिकामूले नैरुज्यं नवनिर्दिनैः ॥ १२५॥ पुज्योत्तराभाद्रपदा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160