Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिर्ग्रन्थसंग्रहे श्रीनरचन्द्राचार्यविरचितो नारचन्दः १४१ प्रस्थानमूर्द्धमुदितं दशकाद्धनुषामधिनुः शतकपञ्चकतः शुभाय । तत्रैव मण्डलिकभूपतिशेषलोकैः स्थेयं च सप्तदशपञ्चदिनाः क्रमेण ॥ ७६ ॥ बुधेन्दुशुक्रजीवानां दिने प्रस्थानमुत्तमम् । पूर्णिमायाममावास्यां चतुर्दश्यां च नेष्यते ॥ ७७ ॥ अश्विनी ३ पुष्यरेवत्योमृगे मूलं पुनर्वसुः। हस्त ज्येष्ठानुराधाः स्युर्यात्रायै तारकाबले ॥७८॥ रोहिणी त्रीणि पूर्वाणि स्वातिश्चित्रा च वारुणी । श्रवणस्तथा धनिष्ठा च प्रस्थाने मध्यमाः स्मृताः ॥ ७९ ॥ विशाखा चोत्तरास्तिस्त्रस्तथा भरणी मघा । अश्लेषा कृत्तिकाश्चैव ६ मृत्य वेऽन्ये तु मध्यमाः॥८॥ध्रुवैर्मित्रैर्न पूर्वाह्ने रैर्मध्यंदिने न भैः। अपराहे न च क्षिप्रैः प्रदोषे मृदुभिर्न च ॥८१॥ निशीथकाले नो तीक्ष्णैर्निशान्ते च चरैर्न हि । दिने शुभे दिवा यात्रा यात्रा निशि तु भे शुभे ॥ ८२ ॥ प्राच्यादिदिक्चतुष्केषु क्रमाच्छु-९ भोऽम्यादिसप्तकचतुष्कः । प्रागुत्तरयोःप्रत्यग्याम्योर्मध्ये मिथोऽन्यथा परिधः ॥ ८३ ॥ सर्वदिग्गमने हस्तः श्रवणं रेवतीद्वयम् । मृगः पुष्यश्च सिधै स्युः कालेषु निखिलेस्वपि ॥ ८३ ॥ न गुरौ दक्षिणां गच्छेन्न पूर्वा शनिसोमयोः । शुक्रायोः प्रतीची ११ न चोत्तरां बुधभौमयोः । मङ्गले मारुते शूलमीशाने बुधमन्दयोः । नैऋते शुक्र. सूर्याभ्यामाग्नेये गुरुसोमयोः ॥ ८५ ॥ श्रीखण्डं दधि मृत्सर्पिः पिष्टतैलखलाः क्रमात् । वारेऽर्कादौ सदा विन्द्या दिक्शूलाऽशुभभे दिने ॥ ८७ ॥ दिकशूलम् ॥१५ पूर्वस्यामाषाढा, श्रवणधनिष्ठाविशाखिका याम्याम् । पुष्यो मूलमपच्यां हस्त उदीच्या च धिष्ण्यशूलानि ॥ ८८ ॥ इति नक्षत्रशूलानि ॥ ज्येष्ठा भद्रपदा पूर्वा रोहिण्युत्तरफाल्गुनी । पूर्वादिषु क्रमाकीला गतस्यैतेषु नागतिः ॥ ८९ ॥ कीला ॥ पूर्वोत्तरा-१८ ग्निनैतयमवरुणसमीरशङ्करककुप्सु । प्रतिपदमादौ कृत्वा नवमीं च भवन्ति योगिन्यः ॥९०॥ योगिनीचक्रम् । राहुः प्राच्यां ततो वायौ दक्षिणेशानपश्चिमे । आग्नेयोत्तरनैर्ऋत्यां प्रहराद्धं च तिष्ठति ॥९१॥ राहुः ॥ जयाय दक्षिणो राहुयोगिनी २१ वामतस्तथा । पृष्ठतो द्वयमप्येतञ्चन्द्रमाः सन्मुखः पुनः॥९२॥ प्राणप्रवेशे वहनाडिपादं कृत्वा पुरो दक्षिणमर्कबिम्बम् । गच्छेच्छुभायाऽरिवधे तु सूर्य पृष्ठे रिपुं शून्यगतं च कुर्यात् ॥ १३ ॥ शशिप्रवाहे गमनादि शस्तं सूर्यप्रवाहे नहि किञ्चनापि । प्रष्टुर्जयः २१ स्याद्वहमानभागे रिक्ते च भागे विफलं समस्तम् ॥ ९४ ॥ हंसः॥ यामयुग्मेषु राश्यन्तयामात्पूर्वादिगो रविः । यात्रास्मिन् दक्षिणे वामे प्रवेशः पृष्ठगे द्वयम् ॥१५॥ रविचारः॥प्रतिदिनमेकैकस्यां दिशि पाशः संमुखोऽस्य कालः स्यात् । प्राच्यां शुक्ल-२७ प्रतिपदमारभ्य ततः क्रमान्मासम् ॥९६॥ पाशकालौ॥ कन्यात्रये स्थितेऽके प्राच्या धनुषत्रये तु याम्याम् । मीनत्रये परस्यां मिथुनत्रये च कौबेर्याम् ॥ ९७ ॥ वरसोभ्यु. देति यस्मिन्न सन्मुखे शस्यते प्रवासविधिः । चैत्यादीनां द्वारं नार्चादीनां प्रवेशश्च ॥९८॥३० भग्रतो हरते आयुः पृष्ठतो हरते धनम् । वामदक्षिणतो वत्सः सदा सर्वसुखप्रदः ॥९९॥ वत्सः॥ उदयति दिशि यस्यां याति यत्र भ्रमाद्वा विचरति च भचके येषु दिग्द्वारभेषु । त्रिविधमिह सितस्य प्रोच्यते सन्मुखत्वं मुनिभिरुदय एव त्यज्यते वत्र यवान् ॥ १०॥ शुक्रगतिः । न वानं रोगमुक्त्यर्थ कार्य शुक्रन्दुवासरे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160