Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 152
________________ जैन ज्योतिर्मन्थसंग्रहे श्रीनरचन्द्राचार्यविरचितो नारचन्द्रः १४३ फाल्गुनीरोहिणीषु च । पुनर्वस्वोश्च सप्ताहात्तारा चेदानुकूल्यभाक् ॥ १२६ ॥ चरेषु मृदुषु क्षिप्रवर्गे मूले च भेषजम् । रोगनाशि वयःस्थायि देहबृंहणमिष्यते ॥ १२७ ॥ नीरोगता ॥ प्रेतक्रिया न कर्तव्या यमले च त्रिपुष्करे । आर्द्रामूलानुराधासु मिश्र - ३ क्रूर ध्रुवेषु च ॥ १२८ ॥ पूर्वांश्रयाश्विनीमूलकृत्तिकासु श्रुतिद्वये । हस्तचित्रामघापुष्यानुराधारेवतीमृगे ॥ १२९ ॥ मृते साधौ भवेदेकपुत्रको द्वौ पुनर्भुवे । पुनर्वस्वोर्विशाखायामपि नान्येषु किञ्चन ॥ १३० ॥ प्रेतक्रिया ॥ ध्रुवमृदुपुष्यधनिष्ठा स्वातिकरे ६ वारुणे च सूत्रविधिः । पौष्ण्यब्राह्वययुगश्रुतिपुष्ययुत्तरे शिलान्यासः ॥ १३१ ॥ पुष्ये मृदुधुवर्क्षेषु धनिष्ठाद्वितयानिले । शुक्रे चन्द्रे गुरौ गेहप्रवेशोऽभ्युदिते शुभः ॥ १३२ ॥ गेहारम्भः ॥ मृदुध्रुवचरक्षित्रैवारे भौमशनिं विना । आद्याटनतपोनन्द्यालोचनादिषु ९ भं शुभम् ॥ १३३ ॥ अलिसिंहे धनुर्वक्रः शूलाभः कन्यका तुले । दक्षिणाभ्युन्नतो मीनमेषे कुम्भे वृषे समः ॥ १३४ ॥ मिथुने मकरे चोत्तरोन्नतोऽथ हलोपमः । धनुःकर्के रवौ श्लाघ्यो नवेन्दुरशुभोऽन्यथा ॥ १३५ ॥ विदुरं स्यात्समे चन्द्रे सुभिक्षं १२ चोत्तरोन्नते । अतिराजभयं शूले दुर्भिक्षं दक्षिणोन्नते ॥ १३६ ॥ चन्द्रोदयः ॥ निजराशेर्ग्रहणदिने त्रिषइ दशैकादशः शुभो राहुः । अपरे राहुं प्राहुर्जन्मस्थ विवर्जितं शशिवत् ॥ १३७ ॥ इति ग्रहणराहुफलम् ॥ I राशिप्रभेद १ संज्ञा २ ग्रहभेदा ३ गोचरा ४ ऽष्टवर्गों च ५। संवत्सरः ६ मास ७ दिन ८ शुद्धयः ९ क्रान्तिसाम्यं च १० ॥ १ ॥ बलं ११ मानं च लग्नस्य १२ षड्वर्गो १३ दयशोधनम् १४ । प्रतिष्ठायां १५ व्रते चापि ग्रहाः १६ तद्दोषतद्गुणाः ॥ २ ॥ १८ ध्रुव १७ छायाविलग्ने च १८ द्वाराण्यष्टादश क्रमात् । अथैतानि प्रवक्ष्यन्ते लग्नशुद्धिविधित्सया ॥ ३ ॥ कुम्भः कुम्भशिरास्तुला धृततुलो धन्व्यश्वपश्वार्द्धको बिभ्रच्चापममी नरा नृमिथुनं वीणागदाभृत्करम् । मीनो मीनयुगं विपर्ययमुखं सस्याग्नियुक्कन्यका २१ नौस्थासौ हरिणाननस्तु मकरो नामानुरूगः परे ॥ ४ ॥ पुं १ स्त्री २ क्रूरा १ क्रूरा २ श्वर १ स्थिर २ द्विस्वभावसंज्ञाश्च ३ । अजवृष मिथुनकुलीराः पञ्चमनवमैः सहैन्द्याद्याः ॥ ५ ॥ मेषाद्याश्चत्वारः सधन्विमकराः क्षपाबला ज्ञेयाः । पृष्ठोदया विमिथुनास्त एव मीनो २४ ह्युभयलग्नम् ॥ ६ ॥ अज १ वृष २ मृगा ३ ऽङ्गना ४ कर्क ५ मीन ६ वणिजां ७ शकेष्विनाधुच्चाः । दश १० शिख्य ३ ऽष्टाविंशति २८ तिथ १५ द्विय ५ त्रिवन २७ विंशेषु ॥ २० ॥ ७ ॥ उच्चान्नींचं सप्तममर्कादीनां त्रिकोणसंज्ञानि । सिंह १ वृषा २ ज २७ ३ प्रमदा ४ कार्मुकट ५ त्तोलि ६ कुम्भधराः ॥ ७ ॥ ८ ॥ राशिप्रभेदः ॥ १ ॥ तनु १ धन २ सहज ३ सुहृत् ४ सुत ५ रिपु ६ जाया ७ मृत्यु ८ धर्म ९ कर्मा १० ऽऽयाः ११ । व्यय १२ इति लग्नाद्भावाश्चतुरस्त्रेऽष्टमचतुर्थे च ॥ ९ ॥ पातालहि - ३० बुकसुखवेश्मबन्धुसंज्ञं तथाम्बु च चतुर्थम् । नवपञ्चमं त्रिकोणं नवमर्क्ष त्रित्रिकोणं न्च ॥ १० ॥ सप्तमकं जामित्रं द्यूनं चुनमस्तमष्टमं छिद्रम् । धीः पञ्चमं तृतीयं दुश्चिक्यं विक्रमं चापि ॥ ११ ॥ मध्यं मेषूरणमम्बरं च दशमं तथान्तिमं रिष्पम् । एकादशं तु ३३ I Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160