Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 146
________________ विश्वहितबोधिदायक श्री अमीविजयगुरुभ्यो नमः ज्योतिर्विद्भूषणश्रीनरचन्द्राचार्यविरचितः श्रीनारचन्द्रः । श्रीगुरुभ्यो नमः ॥ श्रीअर्हन्तं जिनं नत्वा नरचन्द्रेण धीमता । सारमुद्रियते किंचित् ज्योतिषः क्षीरनीरधेः ॥ १ ॥ तिथिवारधिष्ण्ययोगा राशिः शशितारकाबलं भद्रा । कुलिकोपकुलिक कण्टकार्ध प्रहराः कालवेला च ॥ २॥ स्थविरशुभाशुभरव्युपकु- ३ मारराजादियोगगण्डान्ताः । पञ्चकचन्द्रावस्थास्त्रिपुष्करं यमलकरणानि ॥ ३ ॥ इति सामान्यदिनशुद्धिः ॥ प्रस्थानक्रमदिग्धिष्ण्यशूल की लाश्च योगिनी राहुः । हंसर विपाशकालावत्सशुक्रगतिरिति गमने ॥४॥ स्नानाभिधान विद्याक्षौरां बरपात्र नष्टरुग्विगमाः । ६ पैतृकगेहारम्भप्रकीर्णकान्यत्र वक्ष्यन्ते ॥ ५ ॥ इति द्वाराणि ॥ नन्दा भद्रा जया रिक्ता पूर्णा च नामतः क्रमशः । तिथयः प्रतिपत्षष्ठ्येकादश्याद्याः स्वनामफलाः ॥ ६ ॥ अमावास्याष्टमी षष्ठी द्वादशी शुभकर्मसु । त्र्यहस्पृगवमे रिक्ता दग्धाः क्रूराश्च वर्ज - ९ येत् ॥ ७ ॥ वारत्रयं स्पृशन्ती तु त्रिदिनस्पृक् तिथिर्भवेत् । वारे तिथित्रयस्पर्शिन्यवमं मध्यमा तिथिः ॥ ८ ॥ चापझषे २ वृषकुम्भे ४ कक्कजे ६ मृगतुले १२ मिथुनकन्ये । ८ हरिवृश्चिके १० ऽर्कदग्धा द्विचतुःषदद्वादशाष्टदशमदिनाः ॥ ९ ॥ १२ मेषादिकानां क्रमशश्चतस्रः पूर्णाश्चतुर्णामपि पञ्चमी स्यात् । परा परेषां परतस्तथैव सक्रूरराशेरशुभा तिथिः स्यात् ॥ १० ॥ तिथिः ॥ आदित्य सोममङ्गलबुधगुरुशुकाः शनिश्चर इति । वाराः सौम्याः शशिबुधगुरवः शुक्रश्च तथा परे क्रूराः ॥ ११ ॥ १५ सार्द्धघटी द्वयमाद्या दिनवारस्याथ षष्ठषष्ठस्य । होराः स्युः पूर्णफलाः पादोन फलस्तु दिनवारः ॥ १२ ॥ वारः ॥ अश्विनी १ भरणी २ कृत्तिका ३ रोहिणी ४ मृगशिर ५ आर्द्रा ६ पुनर्वसु ७ पुष्य ८ अश्लेषा ९ मा १० पूर्वाफाल्गुनि ११ उत्तराफाल्गुनि १२ १८ हस्त १३ चित्रा १४ स्वाति १५ विशाखा १६ अनुराधा १७ ज्येष्ठा १८ मूल १९ पूर्वाषाढा २० उत्तराषाढा २१ अभिजित् २२ श्रवण २३ धनिष्ठा २४ शतभिषक् २५ पूर्व भद्रपद २६ उत्तरभद्रपद २७ रेवति २८ इति नक्षत्रनामानि ॥ त्रि ३ त्रि ३२१ षट् ६ पञ्चक ५ त्र्ये ३ क १ चतु ४ खि ३ रस ६ पञ्चकाः ५ । द्वि २ द्विः २ पञ्च ५ तथैकै १ क १ चतुरं ४ बुधय ४ स्त्रयः ३ ॥ १३ ॥ एकादश ११ चतुर्वेद ४ त्रि ३ त्रि ३ वेदाः ४ शतं १०० द्विकम् २ | द्वि २ द्वत्रिंश ३२ दिमास्तारास्तरसङ्ख्यां २४ वर्जयेत्तिथिम् ॥ १४ ॥ अश्व १ यम २ दहन ३ कमलज ४ शशि ५ शूलभृद ६ ऽदिति ७ जीव ८ फणि ९ पितरः १० | योन्य ११ र्यमा १२ दिनकू १३ ध्वाष्टु १४२६ ने० ० १८ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160