Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 140
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । १३१ घुतिं षष्ठमथाष्टमं च, भद्रार्धयामौ कुलिकं च हित्वा । विनापि लग्नांशखगानुकूल्यं, गोधूलिकं प्राग्रहरं वदन्ति ॥ ७४ ॥ स्युर्दीक्षास्थापनादीनि ध्रुवचक्रे तिरःस्थिते । ऊर्खे खातध्वजोच्छ्रायप्रायाणि प्रायशः श्रिये ॥७५।।३ अभिषिक्तो महीपालः श्रुतिज्येष्ठालघुध्रुवैः । मृगानुराधापौष्णैश्च चिरं शास्ति वसुंधराम् ॥ ७६ ॥ सबलत्वे जन्मदशा लग्नेशानां कुजार्कयोरपि च । राज्ञां शुभोऽभिषेकः सितगुरुशशिनां च वैपुल्ये ॥ ७७ ॥ भूत्यै ६ स्वस्वत्रिकोणोच्चगृहमित्रागैर्ग्रहैः । अभिषेको न नीचारिक्षेत्रगास्तमितैः पुनः ॥ ७८ ॥ ताराबले शशिबले शुद्धौ तिथिवारधिष्ण्ययोगानाम् ।। ___ 1 स्थापना प्रतिष्ठा, आदिशब्दादन्यदपि स्थिरकर्म । तिर इति तिर्यक् । ऊर्ध्व इति ऊर्वस्थिते ध्रुवस्य परितः स्थितं शृंखलकं ह्यप्रदक्षिण कं भ्राम्यदहोरात्रे द्विस्तिर्यक् स्यात् द्विश्चोर्ध्वम् । ततश्च-"तिर्यगूष स्थिते चक्रे तत्प्रान्तगततारके । समसूत्रे यदा स्याता ध्रवलग्नं भवेत्तदा ॥१॥" तत्समयश्वातिसूक्ष्मप्राहिण्या खदृशा ध्रुवभ्रमयंत्रेण वा निर्णेयः । स्थूरवृत्त्या त्वेवं पूर्वाचायनितोऽस्ति । तथाहि-"उदए महाधणिट्ठाण उ8 अणुराहकित्ति धुअ तिरिओ" त्ति । परमुदयमानवं भस्य तथा स्पष्टं दृग्गोचरीकर्तु न पार्यते, तेन शिरःस्थनक्षत्रापेक्षया ध्रुवलग्नखरूपं कथ्यते, तथाहि-अश्लेषायां श्रवणे च मस्तकादुत्तरति सति ध्रुवस्तिरश्चीनः स्यात् । भरण्यां विशाखायां च मस्तकादुत्तरन्त्यां ध्रव ऊर्ध्वः स्यादिति तथा-"स्यादूओं मृगकर्के तु समस्तिर्यक् तुलाजयोः । यथा तथा तु शेषेषु लगेषु स्याद्रुवं ध्रुवः ॥ १॥" तद्वेला च तादात्विकोदयलग्ननवांशमात्रीत्येके । तस्यापि मध्यमत्रिभागमात्रीति बन्ये । रात्रिजमेव तिर्यगूवं ध्रुवलग्नमुच्यते, न तु दिनजं, रविकरलुप्तत्वात् । प्रायाणीति प्रायशब्दाद्यात्रादिग्रहणम् । यदुक्तं-"पृष्ठतो वा रविं कृत्वा गच्छेद्दक्षिणगं तथा । उत्तानपादपुत्रस्य शेखरे चोर्ध्वसंस्थिते ॥ १ ॥" अत्रोत्तानपादपुत्रो ध्रुवः । हर्षप्रकाशेऽपि ध्रुवलनमूचे, तथाहि-"जइ पुण तुरिअं कजं हविज्ज लग्गं न लब्भए सुद्धं । ता छायाधुवलग्गं गहिअव्वं सयलकजेसु ॥१॥" 2 एवमभिषेकभानि त्रयोदश ॥ 3 जन्मनि यत्रेन्दुस्तद्राशीशो जन्मेशः । अभिषेक. समये यस्य ग्रहस्य दशाऽस्ति स दशेशः । जन्मलग्नपतिर्लमेशः। वैपुल्यं बहदिनोदितखेन विशालबिम्बवं सत्किरणलं च ॥ 4 खखेति पदं त्रिकोणादिचतुष्केऽपि योज्यम् । एतैरीदृशैरेवाभिषेकः श्रेष्ठः । यतः-"सुहृत्रिकोणखगृहोच्चसंस्थाः, श्रियं च कीर्ति च दिशान्ति खेटाः । अस्तंगताः शत्रुभनीचगा वा, भयाय शोकाय भवन्ति राज्ञाम् ॥१॥" ग्रहैरिति सामान्योक्तेऽपि विशिष्य गुर्विन्दुशुकैर्जन्मदशालग्नेशदिनवारैश्च । यल्लल्ला"विशेषाजन्मलग्नेशदशेश दिनभर्तृषु । यस्मात्तस्मात् प्रयत्नेन सौस्थ्यमेषां प्रकल्पयेत् ॥१॥" 5 तारेन्द्वोर्द्वयोरपि बलं राज्याभिषेकेऽवश्यं ग्राह्यम् , तेन शुक्लकृष्णपक्षापेक्षयोभयोर्बलमिति न व्याख्येयम् । तिथेः शुद्धिर्दग्धरिकादित्यागात् । वारशुद्धिः सौम्यवारैः । www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160