Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 138
________________ कन्या १८९७ १८८८ १८६२ कन्या १८२७ तुला १७९३ वृश्चिक १७६९ धन जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धो पञ्चमविमर्श मिश्रद्वारम् । १२९ द्वादेशराशि गणो राशिस्तु त्रिंशता भवति भागैः । भागे षष्टिर्लिप्ता लिप्ता षष्ट्या विलिप्ताभिः ॥ ६४ ॥ मेष १८५७ वृष संक्रान्यन्तरनाडिका अथ धृतिर्मेषादितो- | वृष_ १८८५ मिथुन ऽश्वेषुभि-भूतेभैर्मुनिगोभिरष्टवसुभिर्नेत्रर्तु सिंह . भिर्भस्तथा । अत्यष्टि समन्विता त्रिन सिंह तुला वभिः खेटर्तुभिः खर्तुभिः, सप्तांगैर्निधि वृश्चिक ६ कुञ्जरैरथ धृतिश्चन्द्रेक्षणैश्चै क्रमात् ॥६५॥ धन १७६० मकर स्फुटोऽथ भानुगतनाडिकाभ्यः, संक्रा मकर १७६७ कुंभ न्तितः खज्वलनहिताभ्यः । भागादिभिः कुंभ १७८९ मीन स्वान्तरभुक्तिलब्ध, राश्यादिकं स्याद्गत मीन १८२१ मेष राशियुक्तैः ॥ ६६ ॥ गणितविदुपदेशात्तत्र दत्त्वाऽयनांशान्, पुनरपि भगाँधं रात्रिलग्ने तु दद्यात् । अथ हत उदयस्त्रिर्मुक्तशेषैर्लवाद्यै-१२ रुपरि च खगुणांप्तः स्यात्पलात्माकंभोग्यम् ॥ ६७ ॥ इष्टाद्भुक्तनवांशकैदशगुणैस्च्याप्तैलवाद्यं फलं, लग्नं सायनमूर्ध्वराशिसहितं सैकप्रवृत्त्यंशकम् । तद्भुक्तेन लवादिना तदुदयः क्षुण्णो हृतस्त्रिंशता, भास्वद्भोग्यवदान्तरोदय- १५ युतः कालः पलात्मा भवेत् ॥ ६८ ॥ संक्रान्तिराशेर्गतनाडिकाने, माने दिवा निश्यथ सप्तमस्य । संक्रान्तिभोगेन हृते तदीयव्यंशान्विते शेषमिहार्कभोग्यम् ॥ ६९ ॥ भुक्तेऽथ लग्नस्य तदंशकाच, दद्यात्रिभागावुदय-१८ प्रवृत्त्योः । तल्लमभुक्तं च तथाकंभोग्यं, कालोऽन्तरालोदययुक् पलात्मा ॥ ७० ॥ त्यक्त्वाऽर्कभोग्यं च पलात्मकालाद्भागादिभोग्यं तरणौ निद-२० ___1 भागस्य त्रिंशांश इति नामान्तरम् । तन्मानं चैवम्-“लमानां सर्वदेशेषु यन्मानं घटिकादिकम् । तच्च द्विघ्नं पलायं स्यान्मानं त्रिंशांशकस्य हि ॥१॥" लिप्ताविलिप्तयोः कलाविकलेति नामान्तरम् । विशेषस्तु-विलिप्तायां षष्टिः परमविकलास्तासामक्षरे. त्याख्यान्तरम् । अक्षरेऽपि षष्टिय॑क्षराणि स्युस्तानि चातिसूक्ष्मवादसंव्यवहार्याणि । 2 इतः परं वृत्त ७२ यावत् विस्तरार्थो हेमहंसगणिकृतसुधीराङ्गारवार्तिकादेवावलोक्यः । अतिविस्तरखाद्विशिष्टगुरुगम्यसाचात्र न सङ्गृहीतः। जै० १७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160