Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । १२७ विलोकयन् ॥ ६० ॥ विवाहेषु द्वयोमा॑ह्या विशुद्धिरुदयास्तयोः । प्रतिष्ठा
४ मं / र.बु.२ ।
अंश६ शुक्र३
कुंडलिकेयं ६० तमछन्दःसंबन्धिनी
दीक्षयोस्तावानस्तशुद्धौ तु नाग्रहः ॥ ६१ ॥ मध्ये मेषझषौ पैलैभनयनै२२७र्मातंगतत्त्वै२५८वृषः, कुंभो वा मिथुनः पुनर्मकरवत्तर्काभ्रधूमध्वजैः-३ ३०६ । कर्की धन्विवदम्बराम्बुधिगुणै३४०रभ्राब्धिरामैरलिः३४०, सिंहश्वाथ कनीघटौ ग्रहरदै३२९रुद्यन्त्यमी राशयः ॥ ६२ ॥५
| मेष २७८ मीन ||| मेष २२७ मीन
वृष २९९ कुंभ वृष २५८ कुंभ लङ्कायां लग्न-1 मिथुन ३२३ मकर | मिथुन ३०६ मकर | मध्यदेशे लग्नमानस्थापना | कर्क ३२३ धन कर्क ३४० धन मानस्थापना
सिंह २९९ वृश्चिक सिंह ३४० वृश्चिक
कन्या २७८ तुला कन्या ३२९ तुला | सत्युदयशुद्धिः, सर्वत्र । स्थापना यथात्रैव पृष्ठे । व्यवहारप्रकाशे त्वेतत्प्रकारद्वयमपि बहु मेने । तथाहि-'अंशाधिपतेदृष्टिर्यदांशकेऽशास्तपस्य भागास्ते १ । भागपतेर्लग्ने वाऽप्यंशास्तपतेविलग्नास्ते २ ॥ २ ॥ उदयास्तस्य च यदि दृष्टेः शुद्धिर्भवेद्विलग्नेऽत्र । कान्ताया मजल्यान्यतनूनि तनौ प्रजायन्ते ॥२॥" यतिवल्लमे त्वेवमप्यस्ति-"उदयाखांशतुल्याख्यराश्योरपि विलोकने । योगेऽथवा परे प्राहुरुदयास्तविशुद्धताम् ॥ १॥" विलोकने इति खखामिभ्यामिति शेषः । योगे इति उदयास्तांशाख्यराश्योः खखाम्यधिष्ठितयोः सतोरित्यर्थः । इह चोदयास्तशुद्ध्यधिकारे दृष्टिमात्रेणेव कार्यम् , तेन पुष्टाऽपुष्टा वा दृष्टिरिति विशेषो नान्वेष्यः॥
1 हिमवद्विन्ध्ययोर्मध्यमित्यादिनिघण्टूके मध्यदेशे। 2 देवः श्रीसर्वज्ञो विश्वश्रीशः सिद्धिनीकान्तः, कामद्वद्रोहानिर्मायादोषाभाखानीरागः। चन्द्रश्वेतश्लोकः स्याद्वादारामाब्दो लोकार्यों वीतापायः शान्तो लोकेभ्योऽसंख्यं सौख्यं देयात् ॥ १॥ कामक्रीडाछन्दः । मध्यमगत्या पठमानस्य ईदृशस्य पलप्रमाणवृत्तस्य षष्टिवारान् पठने घटी स्यात् । सूक्ष्मेक्षिकया तु संगीतशास्त्रप्रसिद्धस्य पंचमातृकातालस्याविच्छेदेन चतुर्विंशतिवारान् हस्तमुखाभ्यां सम्यगुद्घट्टने सर्वथाप्यसंवादि जलपलमेकं स्यात् । तालस्य खरूपं तदुट्टनविधिश्व संगीतशास्त्रवेदिनां मुखाज्ज्ञेयः । चरखण्डाद्यानयनरीतिस्तु करणकुतूहलादिभ्यो ज्ञेया। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160