Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । १२५ हन्ति विलग्नदोषान् । शुक्रः सहस्रं विमनोभवेषु, सर्वत्र गीर्वाणगुरुस्तु लक्षम् ।। ५६ ॥ लेग्नजातानवांशोत्थान् क्रूरदृष्टिकृतानपि । हन्याजीव-२ च क्रूरैर्मुक्त ४३ भोग्या ४४ क्रान्तमानि ४५ । ग्रहविद्धं वा ४६, प्रहभिन्नं वा ४७, प्रहरुदया ४८ स्तकरणेन दूषितं वा ४९, वक्रमहाक्रान्तं वा ५०, उल्काद्युत्पातदूषितं वा भं ५१ । लग्न ५२ तिथि ५३ नक्षत्रगंडान्ताः ५४ । एकार्गल ५५ विष्टि ५६ व्यतिपात ५७ वैधृत ५८ क्रान्तिसाम्यानि ५९ । संक्रान्तेरुभयपार्श्वयोः षोडश षोडश घट्यः ६० । अर्धयाम ६१ कुलिको ६२ । ग्रहणभं ६३ । प्रहणदूषितदिनाः ६४ । लग्नाद्वा ६५ चन्द्राद्वा ६६ उभाभ्यां वा परमजामित्रस्थः क्रूरग्रहः ६७, शुक्रो वा ७०। अशुमे वारहोरे युगपत् ७१ । अशुभस्थानेषु ग्रहाः ७२ । भावरीत्यापि निषिद्धस्थानेध्वापतन्तो ग्रहाः ७३ । लग्नस्य ७४ चन्द्रस्य ७५ उभयोरपि वा प्रत्येकमुभयतः पञ्चद. शत्रिंशांशमध्ये क्रूरमहाविति क्रूरकर्तर्यः ७६ । लग्नेशः ७७ अंशेशः ७८ उभावपि भावषष्ठी ७९, तथैव भावाष्टमो वा ८२ । अनुक्तो नवांशः ८३ । चन्द्रेण ८४ कुरेण वाऽऽश्रितलेनाशुद्धं लग्नं ८५, नवांशो वा ८७ । उदया ८८ स्तयोरशुद्धि ८९ श्वेति ॥ "एषां मध्यादेकेनापि हि दोषेण दूष्यते लग्नम् । द्वित्रदोषर्मिलितैयन शुभं तानथो वक्ष्ये ॥१॥ चन्द्रस्य मृतावस्था १ यमाहिरक्षोऽग्निपः क्षणो यत्र ॥२॥ अवमं त्रिदिनस्पृश्वा ३ भवेत्तदा लग्नमशुभाय ॥२॥ पापग्रहलत्ता १ चेदुपप्रहः २ स्याद्वरायुधः पातः ३ । ज्ञावं त्रिभिरेतैर्भवेत्तदा लग्नमशुभाय ॥ ३ ॥ द्विव्ययगाश्चेत् क्रूराः १ सौम्यानां केन्द्रे संस्थिति भवेत् २ । लग्नपतिर्दुष्टयुतो ३ भवेत्तदा लग्नमशुभाय ॥ ४ ॥ शुभग्हीनं लग्नं १ प्रसूतिभं नो शुभैर्युतं दृष्टम् २ । केन्द्रस्थाश्वेन शुभा ३ भवेत्तदा लग्नमशुभाय ॥ ५॥" अत्र प्रसूतिभमिति शिष्यस्थापककन्यायन्यतरस्य जन्मराशि: शुभैर्युतदृष्टो न स्यादित्यर्थः ॥ "रविजीवौ समरेखो शुद्ध्या १ लग्नेऽपि मध्यभावफलौ २ । केन्द्रगतो नो सौम्यौ ३ भवेत्तदा लग्नमशुभाय ॥ ६ ॥ व्ययगः सौरो १ नवमे पाप. खगः सद्ग्रहै विंयुक्तः स्यात् २ । भृगुसुतयुक्तश्चन्द्रो ३ भवेत्तदा लममशुभाय ॥ ७ ॥" प्रतिष्ठायां शुक्रन्दुयुतिः श्रेष्ठा । तेन विवाहादावयं योगो योज्यः । “अन्त्यचतुर्थ लग्नं जन्मतिथि २ स एव जन्माख्यः ३ । फाल्गुनमीनार्कयुतिर्भवेतदा लग्नमशुभाय ॥८॥" इत्येते समुदायिनो दोषा बुधगुरुशुक्रैः केन्द्रादिस्थैर्हन्यन्ते, यदुक्तं व्यवहार• प्रकाशे-"हन्ति शतं दोषाणां शशिजः समुदायिनां हि केन्द्रस्थः । शुक्रो हन्ति सहसं बली गुरुलक्षमेकं हि ॥ १॥ अथ ये एकाकिनो दोषास्ते द्विधा-साध्या असाध्याश्च । तत्र गंडान्तविष्टिपरमजामित्रवेधादयो साध्याः, तेषु पत्सु सर्वग्रहबलादिनानागुणसद्भावेऽपि लग्नं न प्राह्यम् । यदुक्तं-"एकोऽपि दूषयेद्दोषः प्रवृद्धं गुणसंचयम् । संपूर्ण पञ्चगव्येन मद्यबिन्दुर्घटं यथा ॥१॥
1 तथा सति दर्शने यदि स्वादशकमध्यगः क्रूरः । इन्दोलनस्य तथा न शुभः सर्वेषु कार्येषु । अस्यार्थः-लग्नं चन्द्रोऽन्येऽपि च प्रहाः खखत्रिंशांशकस्थास्तात्कालिकाः स्पष्टी
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160