Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 133
________________ १२४ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । एकोऽपि बलोत्कटः । क्रूरैरयुक्तः केन्द्रस्थः सद्योऽरिष्टं पिनष्टि सः ॥५४॥ बलिष्ठः स्वोच्चगो दोषानशीतिं शीतरश्मिजः । वाक्पतिस्तु शतं हन्ति ३ सहस्रं चासुरार्चितः ॥ ५५ ॥ बुंधो विनार्केण चतुष्टयेषु, स्थितः शतं भाव्या । सद्यो रिष्टमिति तात्कालिक रिष्टयोगम् । कोऽर्थः ? तत्काले यानि लग्नतिथिवारादीनि स्युस्तेषां योगेनोत्पन्नो रिष्टयोगो मधुसर्पिषोः समसमायोगेन विषयोगवत् तम् । स चैवम्-"उदयाद्गतलग्नमिति(ति)संक्रान्ते क्तदिवसमिति युक्ताम् । सैकां च विधाय बुधः पृथक पृथक् पञ्चधा न्यस्येत् ॥ १॥क्षिप्त्वा तत्र क्रमशः तिथि १५ रवि १२ दश १० वसु ८ मुनीन् ७ भजेन्नवभिः । शेषाङ्कः शरसंख्यो यदि भवति तदा वदेनिपुणः ॥२॥ कलह १ कृशानुभीति २ भूपभयं ३ चौरविद्रवो ४ मृत्युः । क्रमशो भवेत् प्रतिष्ठा परिणयनादौ तदा रिष्टम् ॥ ३ ॥ इति ज्योतिषसारादौ । यद्वा-"तिथिवारमलनाङ्कान् संमील्य न्यस्य पञ्चशः। रसा ६ रामा ३ मही १ नागा ८ वेदा ४ स्तेषु क्रमाद् ध्रुवाः ॥ १॥ क्षेप्यास्ततो ग्रहै ९ र्भागे पञ्चशेष फलं क्रमात् । रुजा १ मि २ क्षितिमृ. ३ चौरभयं ४ मृत्युभयं ५ तथा ॥२॥राशिपञ्चकशेषाणां योगे तु नवभिहते। पञ्चशेषे भवेन्नागभीतिर्लग्ने निशागते ॥ ३ ॥ इति बुधपञ्चकदोषः । पिनष्टीति जातकवृत्तावप्येवमुक्तम्, यदुत बुधगुरुशुक्राणां बलोत्कट्येन योगकर्तृग्रहोपरि तेषां पुष्टदृष्टया च सर्वेषां रिष्टयोगानां निर्बलखमितीहापि तथैवोचे ॥ 1 पादगतवेधक्रान्तिसाम्याचसाध्यदोषवर्जानिति खयमूह्यम् । 2 विनाणेति त्रिष्वपि योज्यम् । विमनोभवेष्विति सप्तमवर्जकेन्द्रेषु । सर्वत्रेति चतुर्वपि केन्द्रेषु । रत्नमालाभाष्ये तु विमनोभवेष्विति त्रिष्वपि योजितम् । तच्च विवाहदीने अधिकृत्यात्रापि सम्यग्योज्यम् "विवाहदीक्षयोलग्ने छूनेन्दुपहवर्जितौ" इत्युतः । लक्षमिति उक्तं च"तिथिवासरनक्षत्रयोगलनक्षणादिजान् । सबलान् हरतो दोषान् गुरुशुक्रौ विलग्नगौ ॥१॥ त्रिकोणकेन्द्रगा वाऽपि भङ्गं दोषस्य कुर्वते । वक्रनीचारिगा वाऽपि ज्ञजीवभृगवः शुभाः ॥ २॥ शुभाः इत्यस्यायं भावः- "वकारिनीचराशिस्थः शुभकृत्प्रोच्यते गुरुः । खोच्चांशस्थः खवर्गस्थो भृगुणा शेन वा युतः ॥ १ ॥ इति व्यवहारप्रकाशे । विशेषस्तु-दोषाः किल द्विधा-एकाकिनोऽप्येके लग्नमुपनन्ति, केचित्तु द्वित्रा मिलि. वैव नन्ति, न खेकाकिनः । ते चैवम्-दीक्षायां पूर्णिमा तिथिः १ । प्रतिष्ठायां मंगलवारः २ । प्रतिष्ठादौ गुरोश्चन्द्रबलं न ३ । शिष्यस्थापकयोस्तु जीवेन्द्वबलानि समुदितानि विलोक्यन्ते तानि न सन्ति ४ । विवाहे वरस्य चन्द्रबलं न ५। कन्यायास्तु जीवेन्द्रर्कबलानि समुदितानि विलोक्यन्ते तानि न स्युः ६ । बिष्यस्थापकवरकन्याना जन्मराशिलमानि १०, जन्मलमलमानि १४, ताभ्यामेवाष्टमानि २२, द्वादशानि च लग्नानि ३० । तेषामेव शिष्यादीनां जन्मराशितो ३४ जन्मलमाद्वाऽष्टमस्थग्रहाणां तात्कालिकलने मूर्ताववस्थानम् ३८ । तेषामेव जन्मभानि ४२ । प्रतिष्ठादिसर्वकार्यलग्नेषु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160