Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 132
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । १२३ ६-७-९ प्रतिष्ठायां गृहसंस्थेयम् उत्तमा मध्यमा रविः | ३-६-११ १० चन्द्रः | २-३-११ १-४-६-७-९-१० मंगलः|३-६-११ बुधः | १-२-३-४-५-१०-११ । गुरुः १-२-४-५-९-७-१०-११ शुक्रः | १-४-५-९-१०-१३ २-३ शनिः |३-६-११ रा. के. ३-६-११ | १-४-५-८-९-१०-१२। विमध्यमा | अधमा रविः १-२-४-७-४-९-१२ चन्द्रः ८-१२ मंगल: १-२-४-७-८-९-१०-१२ बुधः ८-१२ गुरुः ८-१२ शुक्रः -७-१. शनिः १-२-४-७-८-९-१२ रा. के. बेलहीनाः प्रतिष्ठायां रवीन्दुगुरुभार्गवाः। गृहेशंगृहिणीसौख्यैस्वान हन्युयथाक्रमम् ॥ ५२ ॥ तर्नुबन्धुसुतैयू धर्मेषु तिमिरान्तकः । सकर्मसु कुजार्की च संहरन्ति सुरालयम् ॥ ५३ ॥ सौम्यवाक्पतिशुक्राणां य ३ ___ 1 बलहीना इति अष्टादशधा नवधा वाऽबलता प्रागुक्का यद्वा नीचः क्रूरयुतोऽस्तमितो वा प्रहो विबल एव ॥ 2 बलोत्कट इति ग्रहे किल बलं विंशतिधा, तथाहि-"ख १ मित्र २ौं ३ च४ मार्गस्थ ५ ख ६ मित्रवर्गगो ७ दितः ८।जयी ९ चोतरचारी च १० सुहृत् ११ सौम्यावलोकितः १२ ॥१॥ त्रिकोणा १३ यगतो लग्नात् १४ हर्षी १७ वर्गोत्तमांशगः १८ । मुथुचिलं १९ मूरिफं २० यदि सौम्यैर्ग्रहैः सह ॥ २॥ सर्वयोगे भवेदेवं बलानां विंशतिर्महे । यावदलयुताः खेटास्तावदिशोपकाः फलम् ॥३॥" हर्षीति कोऽर्थः ? ग्रहाणां तावचतुर्धा हर्षस्थानं, तथाहि-"गो ९ व्य ३ है ६ का १ य ११ धी ५ रिष्प १२ स्थानानि भास्करादिषु । हर्षस्थानमिदं पूर्व १ सर्वेषु खोचभं परम् ॥१॥ निशि सायं १ दिने २ योषित् १ पुंप्रहैश्च २ पर क्रमात् ३ । तुर्य व्योम्नस्तनुं यावत्तुर्याद्यावच्च सप्तमम् ॥ २ ॥ पुंग्रहेषु तनोर्यावत्तुर्य सप्तमतो नभः । स्त्रीग्रहेषु मुदा स्थानं ४ फलं तदनुमानतः ॥३॥" एषूच्चं प्रागुक्तत्वान गणितमिति त्रिधा हर्षिलम् । पूर्वोक्तैकादशावस्थासु शुभावस्थः षड्विधादिबलयुको वा बली । एवमन्यत्रापि सबलता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160