Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । १२१ चक्रार्धे चन्द्रात् पापशुभैः क्रमात् ॥ ४६ ॥ कूर्मः पुत्रार्थरन्ध्र(न्त्येवा
चक्रयोगस्थापना सौ २ ०३०१) ( ४ सौ चं१०
रमन्देन्दुभास्करैः । वापी पापैस्तु केन्द्रस्थैर्योगाः स्युादशेत्यमी ॥४७॥ एभ्यः श्रीवत्सपूर्वाः षट् पूर्व सर्वेषु कर्मसु । श्रेयस्तमा धनुर्मुख्यास्त्वन्यथा ३ स्युः षडुत्तरे ॥४८॥ आनन्दजीवनन्दनँजीमूर्तजयेचिराऽमृता योगाः ज्ञगुरुसितैः प्रत्येकं द्विकत्रिकैश्चापि लग्नगतैः ॥४९॥ योगा यथार्थनामानः सर्वेषूत्तमकर्मसु । ऐश्वर्यराज्यसाम्राज्यविधातारः क्रमादमी॥५०॥ प्रतिष्ठायां श्रेष्ठो रविरुपचये३-६-१०-११ शीतकिरणः, स्वधर्मात्ये तत्र ७
1 कूर्मयोगे स्थानानां प्रहाणां च यथासंख्यं ज्ञेयम् । रत्नमालायां तु गजादिचतुष्क. लक्षणमेवमूचे-"तनुनवभवगैः क्रमेण योगो, बुधविबुधार्चितपङ्गुभिर्गजः स्यात् ।" "अत्र भवेत्येकादश रुद्रा इत्ये कादशं गृहं लक्ष्यते । व्ययरिपुहिबुकेषु वक्रशुक्रद्युमणिसुतैः क्रमशः कुठार एषः ॥ १॥ रविकविरविजेन्दुभिः क्रमेण, व्ययधनषनिधनेषु कर्म एषः । व्ययनिधनतनूषु मन्दचन्द्रारुण किरणैर्मुशलं जगुर्मुनीन्द्राः ॥२॥" 2 श्रीवसपूर्वा इति श्रीवत्साद्याः षट् पूर्वे प्रथमाः । अन्यथेति अत्यन्तमशुभाः विशेषस्तु"उदयट्ठमंगे मम्मं १ नवपंचमि कूरकंटयं भणियं २। दसमचउत्थे सलं ३ कुरा उदयत्थितं छिदं ४ ॥ १॥ मम्मदोसेण मरणं कंटयदोसेण कुलक्खओ होइ ॥२॥" सल्लेण रायसत्तू छिद्दे पुत्तं विणासेइ ॥ २॥” इति पौ (पूर्णभद्रः ॥ 3 लग्ने स्थितैः प्रत्येक ज्ञाद्यैः क्रमेणानन्दादि त्रयम् ३, ज्ञगुरुभ्यां जीमूतः ४, ज्ञशुक्राभ्यां जयः ५, गुरुशुक्राभ्यां स्थिरः ६, त्रिभिरपि लग्नस्थैरमृतः ७ । द्विकत्रिकैश्चेति द्विका द्वयरूपाः, त्रिकास्त्रयरूपाः॥ 4 साम्राज्येति "सम्राट् तु शास्ति यो नृपान्" । अमी इति क्रमात्रियकमिता एककद्विकत्रिकयोगाः एवमेते सर्वयोगात्रयोविंशतिः ॥ 5 लममृत्युसुतास्तेषु पापा रन्ध्रे शुभाः स्थिताः । त्याज्या देवप्रतिष्ठायां लग्नषष्ठाष्टगः शशी । एते भंगदास्त्रिविक्रमोक्ताः । एकस्मिन्नपि भंगदस्थानस्थे प्रहे सति रेखाधिकेऽपि ग्रहे प्रतिष्ठा न कार्या, भंगदुत्वं विना केषुचिदिष्टेषु केषुचिदनिष्टेषु च सत्खपि रेखाधिके लमे प्रतिष्ठा
जै० १६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160