Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 139
________________ १३० जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । ध्यात् । क्रमेण शेषानुदयान् विशोध्य, राशीन्न्यसेत्तत्प्रमिताँश्च भानौ॥७१॥ शेषादथ खगुणगुणादविशुद्धोदयहृतादवाप्तेन । भागादिना सनाथो दिननाथो निरयनांशको लग्नम् ॥ ७२ ॥ सैन्ध्यालग्नमपि श्रेयो गोखुरोत्खात४ धूलिभिः । गोपानां हीनवर्णानां प्राचां च स्यात्करग्रहे ॥ ७३ ॥ शीत 1 सूर्यस्यास्तसमयेऽर्धबिम्बभवनादनु गोखुरोत्खातधूलयो यावन्न शाम्यन्ति तावद्गोधूलिकलग्नसमयः, अत एव धूलि भिरित्युक्तं यावत्तारा नेक्ष्यन्ते तावदिति भावः । अभ्रच्छन्ने खर्के प्रपुनाटपत्रमीलनशकुनिकुलकोलाहलकुलायौत्सुक्यादिलिनेनिर्णयम् । श्रेय इति लोकरूढ्योक्तम् । हीनवर्णानामिति सामान्येनोक्तम् , यद्गदाधरः- "घटिकालमाभावेऽजी. कायें गोरजोऽपि विप्रैश्च" इति ॥ 2 षष्ठमिति लग्नात् षष्ठाष्टमेन्दुः कन्यामृत्युदः,भौमोऽपि मूर्त्यष्टमगः पत्युम॒न्युदत्वात्त्याज्य एवेति सारंगः । अर्धयामौ कुलिकं चेति अनेन गोधूलिके गुरुशनिवारी त्याज्यौ तदिनयोस्तदानीं क्रमेणार्धयामकुलिकोत्पत्तरित्यसूचि । केशवार्कस्वाह-"सार्क शनौ चिरविचित्रशिखंडिसूनौ, तत्केवलं कुलिकयामदलोपलंभात्।" अत्र सार्कमिति शनी सूर्ये सति गोधूलिकं कार्य, पश्चात् कुलिकभवनात् । गुरौ तु सूर्यास्तादनु कार्य,प्रथममर्धयामसद्भावादिति । खगा ग्रहाः। विनाऽपीत्युक्तेऽपि च किल क्रान्तिसाम्यादयो बृहद्दोषास्त्याज्या एव । यदुक्तं व्यवहारप्रकाशे-"क्रूरैर्युतनक्षत्रं व्यतिपातं वैधृति च संक्रान्तिम् । क्षीणं चन्द्र ग्रहणभशनिगुरुदिनक्रान्तिसाम्यानि ॥१॥ दम्पत्योरष्टमभं लग्नात् षष्ठाष्टमं च शीतांशुम् । रविजीवयोरशुद्धि विवयं गोधूलिकं शुभदम् ॥ २॥ गोधूलिकपरिणयने येषां केन्द्रोपगःशुभो न मृतौ। भौमो नोदयनिधने तेषां सौख्यानि नान्येषाम् ॥३॥ प्राग्रहरमिति दोषान्तरैरजय्यत्वात् प्रधानम् । यत्सारंग:-"जामित्रं न विचिन्तयेगृहयुतं लग्नाच्छशाङ्कात्तथा, नो वेधं न कुवासरं न च गतं नागामि भं पाप्मभिः। नो होरा न नवांशकं न च खगान्मूर्त्यादिभावस्थितान् , हित्वा चन्द्रमसं षडष्टमगतं गोधूलिकं शस्यते॥१॥" अत्र यद्यपि षष्ठाष्टमेन्दुत्याग एवापेक्ष्यते, न वन्यत् किमपीत्युक्तं, तथापीदं ज्ञेयम्गोधूलिकलग्नेऽपि वैवाहिकमेव भम् , तच्छुद्धिवर्षमासपक्ष दिनशुद्वय श्वावश्यं गवेष्यन्त एवेति । अत्राह परः-यदि दोषान्तराजयत्वाद्गोधूलिकस्य प्राधान्यं तदा पूर्वोक्तलग्नादिफलानामप्राधान्यापातः, सत्यं, अनुलंध्यकुलदेशधर्मानुसारात्तेषां कचिदप्राधान्यापातोऽपि नानिष्टः। यदुक्तं-"न शास्त्रदृष्ट्या विदुषां कदाचिदुल्लंघनीयाः कुलदेशधर्माः। देशे गतोऽ. प्येकविलोचनानां निमील्य नेत्रं निवसेन्मनीषी ॥१॥" एवं यथोक्तकुलदेशेषु गोधूलि कस्यैव प्राधान्यं, न तु लग्नादिफलानामिति न कश्चिद्दोषः । अपि च न केवलं गोधूलिकविषया एव ग्रहगोचरादिविषया अपि कुलदेशधर्माः सन्ति । तथाहि-विवाहे नागराणां षडष्टमकाद्यगणनं । भार्गवेषु भाद्रपदसितदशम्यामेव विवाहः। एते कुलधर्माः। देशधर्मा यथा-गौडदेशीयाः सूर्य गोचरेण श्रेष्ठमपेक्षन्ते, गुरुं लटकवर्गेण । दाक्षिणात्या गुरुं गोचरेण श्रेष्ठमिच्छन्ति, सूर्य बष्टकवर्गेण । लाटदेशीया रविगुरिष्टकवर्ग गोचर चेच्छन्ति।मालवीयानां गोचरो न प्रमाणं, किं त्वष्टकवर्ग एव प्रमाणम् । शेषेषु देशेषु गोचरोऽष्टकवर्गध प्रमाणम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160