Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
१३४ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयाया मारम्भसिद्धौ सकलग्रन्थार्थ समर्थनम् ।
1
पुरमन्दिर प्रवेशे गमागमादौ शुभा वामा ॥ १ ॥” तथा—' - " पूजाद्रव्यार्जनोद्वाहे दुर्गासिरिदाक्रमे । गमागमे जीविते च गृहक्षेत्रादिसंग्रहे ॥ १ ॥ क्रये विक्रयणे दृष्टौ सेवायां विद्विषो जये । विद्यापट्टाभिषेकादौ शुभेऽर्थे च शुभः शशी ॥ २ ॥ " भूमिजलतत्त्वगताविति । उक्तं हि " वायोर्वहेरपां पृथ्व्या व्योम्नस्तत्त्वं वहेत् क्रमात् । वहन्त्योरुभयोनज्योर्ज्ञातव्योऽयं क्रमः सदा ॥ १ ॥ एष प्रवाहा एवम् – “ऊर्ध्वं वह्निरधस्तोयं तिरश्वीनः समीरणः । पृथ्वीमध्यपुटे व्योम सर्वगं वहते पुनः ॥ १ ॥" प्रमाणं तु"पृथ्व्याः पलानि पञ्चाशत् ५० चत्वारिंशत् ४० तथाऽम्भसः । अग्नेस्त्रिंशत् ३० तथा वायोविंशति २० र्नभसो दश १० ॥ १ ॥ एवं सार्धशतं १५० पलान्येकैकनाडीप्रमाणम् । एवं च वामनाच्यामपि यदा पृथ्वीजलतत्त्वे स्यातां तदा शुभकार्यं कार्यं न तु वह्निवायुव्योमतत्त्वेषु । यतः - - " तत्त्वाभ्यां भूजलाभ्यां स्याच्छान्ते कार्ये फलोन्नतिः । दीप्तास्थिरादिके कृत्ये तेजोवाय्वम्बरैः शुभम् ॥ १ ॥ पृथ्यप्तेजोमरुयो मतत्त्वानां चिह्नमुच्यते । आद्ये स्थैर्यं खचित्तस्य शैत्यकामक्षयौ परे ॥ २ ॥ तृतीये कोपसन्तापी तुर्ये चञ्चलता पुनः । पञ्चमे शून्यतैव स्यादथवा धर्मवासना ॥ ३ ॥ " तथा "श्रुत्योरङ्गुष्ठको मध्याङ्गुल्यो नासापुटद्वये । सृक्वणोः प्रान्त्यकोपान्त्याङ्गुली शेषे दृगन्तयोः ॥१॥ न्यस्यान्तस्तु पृथिव्यादितत्त्वज्ञानं भवेत् क्रमात् । पीत १ श्वेता २ऽरुण ३ श्यामै ४ र्बिन्दुर्भिनिरुपाधि खम् ५ ॥ २ ॥ पीतः कार्यस्य संसिद्धिं बिन्दुः श्वेतः सुखं पुनः । भयं सन्ध्यारुणो ब्रूते हानिं भृङ्गसमद्युतिः ॥ ३ ॥ जीवितव्ये जये लामे सस्योत्पत्तौ च कर्षणे । पुत्रार्थे युद्धप्रश्ने च गमनागमने तथा ॥ ४ ॥ पृथ्व्यप्तत्त्वे शुभे स्यातां वह्निवातौ चनो शुभौ । अर्थसिद्धिः स्थिरोर्व्या तु शीघ्रमम्भसि निर्दिशेत् ॥ ५ ॥ अपि चषोडशाङ्गुलिका पृथ्वी १ जलं तु द्वादशाङ्गुलम् २ | तेजश्वाष्टाङ्गुलं ३ वायुश्चतुरङ्गुलको मतः ४ ॥ १ ॥ नैकमप्यङ्गुलं व्योम ५ वहतीति विनिर्णयः ।" अत्र षोडशाङ्गुलिकेति यंदा वायुर्वहन् षोडशाङ्गुलमाकाशं व्याप्नोति तदा पृथ्वीतत्त्वमित्यादि ज्ञेयम् । यद्वा वाक्यमिदमन्यथा व्याख्यायते, तथाहि - दोषमुक्ते लग्ने भूमिजलतत्वगताविति संबन्धनीयम् । भावश्चायम्-शुद्धलग्नेऽपि यदा भूजलतत्त्वे स्यातां तदा शुभं कार्यं कार्यं, न त्वग्निवायुव्योमतत्त्वेषु । यदुक्तम् — “पृथ्वी राज्यं १ जलं वित्तं २ वह्निर्द्वानिं ३ समीरणः । उद्वेगं ४ गगनं दत्ते पञ्चतां ५ सर्वलग्नतः ॥ १ ॥” तदुत्पादप्रकार श्चायम् — “त्रिंशांशं पञ्चधा हन्याद्दशा १० ष्ट ८ षड् ६ युगा ४ श्वि २ भिः । भू १ जला २ म्य ३ऽनिल ४व्योम्नां ५ समर्क्षे जायते मितिः ॥ १ ॥ द्व्य २ ब्ध्य ४ ङ्ग ६ वसु ८ दशभि १० स्तद्वत्रिंशांश'काहतिः । खा १ निला २ मि ३ जले ४ लाना ५ मोजराशौ मितिः स्मृता ॥ २ ॥” अनयोरर्थः - लग्नानां पलरूपाणां त्रिंशांशं त्रिंशो भागः । यथा मेषलग्नस्य पञ्चविंशत्यधिकद्विशती २२५ पलमानस्य त्रिंशांशः पलसप्तकत्रिंशदक्षररूपः ७-३० । इमं पञ्चवारावयस्य विषमराशौ द्व्यब्ध्यादिभिर्गुणयेत् क्रमाद्वधोमादितत्त्वानां मानमेति । समराशौ तु दशाष्टादिभिर्गुणयेत् क्रमात् पृथ्व्यादितत्त्वानां मानं स्यात् । यद्वा यस्य लग्नस्य यत्पलमानं तस्य पञ्चदशभिर्भागे यल्लभ्यते तत्क्रमादेकद्वित्रिचतुष्पञ्चभिर्गुणितमोजराशौ व्योमादित
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160