Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
१२६ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । स्तनौ दोषान् व्याधीन धन्वन्तरिर्यथा ॥ ५७ ॥ लग्नात् क्रूरो न दोषाय निन्द्यस्थानस्थितोऽपि सन् । दृष्टः केन्द्र त्रिकोणस्थैः सौम्यजीवसितैर्यदि ३॥ ५८ ।। त्रिकोणकेन्द्रायगतैः शुभग्रहैर्विसप्तमेनाऽसुरपूजितेन च । स्युः
क्रूरचन्द्र रिऍविक्रमायगैः, कर्तुः श्रियः सन्निहिताश्च देवताः ॥ ५९ ॥ ५पैश्यन्नंशाधिपो लग्नं भवेदुदयशुद्धये । अंशास्तेशस्तु लग्नास्तमस्तशुद्ध्यै कार्याः । ततो यैर्ग्रहैलग्नेन्दू दृश्येते तेषां लग्नेन्द्रोश्च भुक्तत्रिंशांशानां विश्लेषे कृते चेत् द्वादश यावदुद्धरति तावत् क्रूरग्रहो न शुभः सौम्यग्रहस्तु शुभः । यथा शनिवांशस्थो लग्नं चन्द्रं वाऽष्टमस्थं पश्यति अंतरे कृते द्वादश, एवमेकादशदशादयोऽपि वा द्वादशभ्योऽशेभ्य उपरिस्थस्य तु क्रूरस्य दृष्टिर्न दुष्टेति भावः । 2 क्रूरयुतिकृतानपीयर्थः ।
1 पुष्ट्या दृष्टयेत्यर्थः । यदि च तस्य क्रूरस्य सौम्यजीवसितैः सह मंत्री नैसर्गिकी तात्का. लिकी वा स्यात्तदा दृष्टेरधिकतरो विशेषः । 2 खोचगवादिना बलिष्ठतरैरिति भावः । कूरा हवंति सोमा सोमा दुगुणं फलं पयच्छन्ति । जइ पासह किंदठिओ तिकोणपरिसंठिओवि गुरू॥१॥ 3 सप्तमवजेकेन्द्रेषु त्रिकोणे वा स्थितः शुक्रः । क्रूरचंद्वैरिति क्रूराश्चन्द्रश्चेति स क्रूरप्रहाः प्रतिष्ठितादिलग्ने त्रिषडायगता एव शुभा इत्यत्रापवादोऽयम्-"पापोऽपि कर्तृजन्मेशः केन्द्रस्थः शस्यते ग्रहः । अशून्यानि च केन्द्राणि मूर्ती जीवज्ञभार्गवाः ॥१॥" अस्यार्थः-कर्तुः प्रतिष्ठाकारयितुः श्रावकस्य दीक्षणीयस्य दीक्षादातुर्गुरोर्वा जन्मनि नाग्नि वा यो राशिस्तत्वामी पापोऽपि केन्द्रस्थोऽपि शस्यते, केन्द्राणि च शुभग्रहै रेवाधिष्ठितानि श्रेयांसि न तु शून्यानीति भावः । सन्निहिताश्चेति देवताप्रतिमायामवतिष्ठते इत्यत एवंरूपे लग्ने प्रतिष्ठा कार्येति भावः। इह प्रतिष्ठोद्देशेनोक्तं परमीशी ग्रह संस्था सर्वकार्येषु सिद्धिदेति ज्ञेयम् ॥ 4 अंशाधिप इति अंशशब्देनात्र सर्वत्र नवांश एव प्रायः, तत्रैव ह्युदयास्तशुद्धी अन्वेष्ये, "प्रभुरिह नवांश" इत्युक्तेः, न तु द्वादशांशत्रिंशांशेषु । उदयशुद्धये इत्यत्र तादर्थं चतुर्थी, एवमग्रेऽपि, तत उदयिनवांशेशः खस्थानस्थो लग्नं पश्येत्तदोदयशुद्धिः स्यात्, लनवीक्षणे तत्स्थस्य नवांशस्यापि तदपृथग्भूतत्वेन वीक्षणभवनादित्यर्थः । अंशाधिप इत्युपलक्षणम् , तेन पृच्छादिलग्नेषु लग्नेश एव लग्नं पश्यन्विलोक्यते, शिरःशून्य तदा लग्नं यदा खामी न पश्यति" इत्युक्तेः । अंशास्तेश इति अस्तं सप्तमं ततो लग्ने यद्राशिनामा नवांशस्तस्माद्राशितो यदस्तं सप्तमं स्थानं तदीशश्चलनापेक्षयाऽस्तं सप्तमं गृहं पश्येत्तदाऽस्तशुद्धिः । इयमत्र भावना-किल कलग्नस्य तृतीये कन्यानवांशे गृह्यमाणे चेनवांशराशिकन्यास्थानात्सप्तमस्थानस्थस्य मीनराशेः खामी गुरुर्मेषवृश्चिकवृषकन्यातुलमिथुनकळणामन्यतमस्थः कर्कलमात्सप्तममकरराशिं पश्येत्तदा कर्कलग्ने कन्यानवांशेऽस्तशुद्धिः । एवमन्यत्रापि भाव्यम् । अन्ये बाहुः-"लग्ननवांशसमनामा राशियेत्र. तत्रस्थः खेशदृष्टः स्यात्तदोदयशुद्धिः स्यात्"। श्रीहरिभद्रसूरयोऽप्याहुः-"उदयत्थसुद्धिमिहि भणामि उदओ नवंसगो इत्थ। तम्मि अ लग्गविइण्णे सनाहदिटे उदयसुद्धी॥१॥" भस्योदाहरणं यथा-मिथुनलग्ने मीननवांशे गृह्यमाणे तदीशजीवेन मीनराशौ दृष्टे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160