Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 128
________________ जैनज्योतिम्रन्थसंप्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । ११९ क्षितिभूखिषड्दशमगो ज्ञेज्यौ व्ययाष्टोज्झितौ । १-२-३-४-५-६-७-९१०-११ शुक्रोऽन्त्यौरिसुतंत्रिधर्मधनगो मन्दो धनंभ्रातॄषद्, पुत्रच्छिद्रंगतश्च शोभनतमः सर्वे च लाभस्थिताः ॥ ३५ ॥ विवाहे त्वर्कार्की निरि-३ एनिधींयेषु शुभदौ, विधुः खंत्र्यायेषु क्षितितनय आर्यत्रिरिपुंगः । बुधेज्यौ सप्ताष्टव्ययविरहितावास्फुजिदरि-स्मरीष्टीन्योन्मुक्त्वा वितनुसुबँकामेध्वथ तमः ॥ ३६ ॥ विवाहे नाष्टमाः श्रेष्ठाः पञ्च सूर्यशनी ६ विना । षष्ठौ चेन्दुसितौ तद्वदन्येऽन्य इति केचन ॥ ३७ ॥ चन्द्रे च विवाहकुण्डलीग्रहसंस्था उत्तमा मध्यमा अधमा रविः ३-६-6-११ २-४-५-९-१०-१२ १-७ चन्द्रः २-३-११ ४-५-७-९-१०-१२/ १-६-८ ३-६-११ २-४-५-९-१०-१२/ १-७-८ बुधः १-२-३-४-५-६-९-१०-११ १२ ७-८ गुरुः १-२-३-४-५-६-९-१०-११ ७-१२ शुक्रः । १-२-३-४-५-९-१०-११ । १२ ६-७-८ शनिः । ३-६-८-११ | २-४-५-९-१०-१२ १-७ | | रा० के० २-३-५-६-८-९-१०-११ १२ । १-४-७|| लग्ने च चरेऽङ्गनाग्रहै!ष्टे च, केन्द्रे बलिमिः श्रित चरैः१ । युग्मळेगे वाऽथ विधौ विलोकिते पापग्रहैः२ स्थायुवतेः पतिद्वयम् ॥३८॥ रविचन्द्रकुजै-९ र्नीचै १ लग्नेशे शत्रुराशिगेर । निर्वीर्ये चापि जामित्रे३ युवत्या निरपत्यता ॥३९॥जामिनेशः पतिः स्त्रीणां श्वशुरौ भृगुभास्करौ । तैरुच्चादिस्थितैस्तेषां " मंगलः ५ वीर्याः स्युः केन्द्रादिस्था नभश्वराः" । तेनैते उत्तमभङ्गे न्यस्ताः । शेषप्रहास्तु तत्रस्थाः सर्वसम्मतत्वेन रेखाप्रदास्तेऽप्युत्तमभङ्गे । येषां तु रेखाप्रदवे प्रन्थान्तरविसंवादखे मध्यमभङ्गे । चन्द्रस्तु सप्तमः प्रस्तुतगाथानुसरणार्थमेव मध्यमभङ्गेऽलेखि । एतद्भगद्वयोत्तीर्णास्वधमभङ्गे । शुक्रस्त्वेकादशः, सूत्रे रेखाप्रदखेनोकोऽपि नारचन्द्रलमशुद्ध्यादिषु निषिद्धलादधमभङ्गेऽलेखि ॥ __1 केतुः। 2 एकस्मिनपि किं पुनर्द्वित्रिषु । 3 यायिसंज्ञैः। 4 खामिसौम्यप्रहयुतिदृष्ट्यभावक्रूरतद्भावादिना नियित्वम् । 5 श्वशुराविति भृगुः श्वश्रूः, रविः श्वशुरः, एकशेषे श्वशुरौ । तैरिति जामिनेशाद्यैः । उच्चादीति खोचे दीप्तः १ । खः खस्थः २ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160