Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
११८ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् ।
॥ ३४ ॥ दीक्षायां तरणिर्धनंत्रितनयोरिस्थः शशी द्वित्रिषईं, व्योमस्थः पुत्रेऽर्कपुत्रे च दुश्चिक्य ३ रिपु ६ लाभ ११ गे ॥१॥ त्यक्तरिष्पा १२ ष्टमे ८ सौम्ये जीवेऽष्टा ८ रि६ व्ययो १२ ज्झिते । सर्वकार्याणि सिध्यन्ति त्यतषट्सप्तमे सिते॥२॥" इति दैवज्ञवल्लमे । एतत्प्रकारद्धयोत्तीर्णा तु मध्यमा ग्रहसंस्था। त्रिविधानामप्यासां स्थापनाउत्तमा
__ मध्यमा
अधमा रविः ३-६-१०-११
२-४-५-८-९-१२ | १-७ चन्द्रः १२-७-१०-११
३-२-४-५-९ ३-८-१ मंगल:३-६-११
२-४-५-९-१०-१२ १-७-८ बुधः १-२-३-४-५-६-७-९-१०-११ १२ गुरुः १-२-३-४-५-६-७-९-१०-११ । ६-१२ शुक्रः १-२-३-४-५-८-९-१०-११-१२ शनिः |३-६-११
२-४-५-८-९-१०-१२ १-७ राहुः ३-६-११
२-५-८-९-१०-१२ । १-४-७ | केतुः ३-६-११
२-५-८-९-१०-१२ / १-४-७ 1 एते यथोक्तस्थानस्था दीक्षालग्ने श्रेष्ठलादेखाप्रदाः । हर्षप्रकाशादिषु तु प्रहाणामुतमादित्रिभंग्येवमूचे-“दु पण छ रवि दु छ ससी कुज ति छ दह बुह ति छ पण दसमो। किंद तिकोणे य गुरू सुक्को ति अ छ नव बारसमो॥१॥ मंदो दु पण छ अडमो सुक्क विणा सविगारसहा सुहया। चंदाउ कूर सत्तम अइअसुहा दिक्खसमयम्मि ॥२॥ रवि ति ३ ससि सत्त दसमो बुहेग चउ सत्त नव गुरू ति छ दो । सुक्को दु पंच सणि तिअ मज्झिम सेसा असुह सव्वे ॥ ३ ॥" स्थापनाउत्तमा
मध्यमा
अधमा रविः | २-५-६-११
१-४-७-८-९-१०-१२ चन्द्रः | २-३-६-११
७-१० १-४-५-८-९-१२ मंगल: | ३-६-१०-११
१-२-४-५-७-८-९-१२ बुधः ३-२-६-५-१०-११ | १-४-७-९ ८-१२ गुरुः १-४-७-१०-९-५-११, ३-६-२ ८-१२ शुक्रः ३-६-९-१२
१-७-४-८-१०-११ शनिः २-५-६-८-११
| १-४-७-९-१०-१२ राहु-केतू ३-६-११ २ -५-८-९-१०-१२ १-४-७ इदमिह तत्त्वम्-"अहवा वि मज्झिमबलं काऊण सणिं गुरुं च बलवंतं । अवलं सुकं लग्गे तो दिक्खं दिज्ज सीसस्स ॥१॥" इति श्रीहरिभद्रसूरिवचः । एते च क्रमान्मध्यमोत्कृष्टहीनबला एवमेव स्युः, तथाहि-शनिर्द्विपश्चाष्टैकादशः पणफरस्थत्वान्मध्यमबलः । षष्ठस्तु आपोक्लिमस्थत्वेऽपि दिग्बलाढ्यवान्मध्यमबलः । गुरुस्तु केन्द्रत्रिकोणेषु बलिष्ठ इति स्फुटमेव । एकादशं तु गुरोहर्षस्थानं वक्ष्यते तेन तत्रापि बलिष्ठः । शुक्रस्तु त्रिषड्नवद्वादशेष्वापोक्लिमस्थवाद्धीनबलः । उकं च त्रैलोक्यप्रकाशे-"रूपा २०धै १० पाद
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160