Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 65
________________ ५६ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्शे गोचरद्वारम् । १→→ ॥ इति शन्यष्टवर्गः ॥ ७१555 सर्वत्रेन्दुः कुजः संख्ये बोधे 555 एषां चतुर्दशवृत्तानां ५२-६५ पिंडार्थोऽयं - आद्यवृत्तेऽर्क इति यदा यात्रादिकार्यचिकीर्षाऽस्ति तस्मिन् काले यः स तात्कालिकोऽर्कः । खमन्देत्यादि खशब्देने ह जन्मकालिकोऽर्को ग्राह्यः । एवं मन्दभौमादयोऽपि जन्मकालिका एव ततस्तात्कालिक र्काद्या जन्मसत्कार्कमन्दादिभ्यश्चेन्नवद्व्यादीनामन्यतरस्थाने स्युस्तदा शुभाः । ते सर्वेऽपि रेखां ददतीति परिभाषा । ततश्च यावद्भ्यो लग्नग्रहेभ्य उक्तान्यतरस्थाने तात्कालिका अर्काद्याः प्राप्यन्ते तावत्यो रेखा देयाः, यावद्भ्यश्च न प्राप्यन्ते तावन्ति शून्यानि देयानि एवमेकैकग्रहस्याष्टाष्ट रेखाः संभवेयुः, तासां मध्ये यदि चतस्रो हीना अधिका वा रेखाः स्युस्तदा मध्या अधमाः श्रेष्ठाश्च क्रमात् । एवं च यस्य ग्रहस्य रेखाबाहुल्यं स गोचरेणाशुभोऽपि शुभः, शून्यबाहुल्ये तु गोचरेण शुभोऽप्यशुभः । केऽप्याहुः - कार्य कालेऽष्टकवर्गरेखा न मील्यन्ते, किंतु यदा तदा वा जन्मकुंडलिकामेव सप्तशः संस्थाप्य आद्यकुंडलिकायां यत्र स्थानेऽर्कोऽस्ति तस्मान्नवमादिष्वष्टस्थानेष्वष्टौ रेखा देयाः । एवं मन्दभौमाभ्यामपि प्रत्येकमष्टाष्ट, गुरुतश्चतस्रः, शुक्रात्तिस्रः, बुधात्सप्त, लग्नात् षट्, एवं तस्यामर्काष्टवर्गकुंडलिकायां सर्वरेखा रवेरष्टचत्वारिंशत् । एवमेव द्वितीयादिषु चन्द्राद्यष्टकवर्गकुंडलिकासु क्रमात् सर्वरेखाः, एवं चन्द्रस्यैकोनपञ्चाशत् भौमस्य चत्वारिंशत्, बुधस्याष्टपञ्चाशत्, गुरोः षट्पञ्चाशत्, शुक्रस्य द्वापञ्चाशत्, शनेरेकोनचत्वारिंशश्चेति । उक्तं च - " वसुवेदौ १ नन्दवेदौ २ खवेदौ ३ वसुसायकौ ४ । षड्बाणौ ५ द्विशरौ ६ नन्दवही ७ रेखा इनादिजाः " ॥ १ ॥ एवं चैकैकग्रहाष्टवर्गकुंडलिकायां द्वादशस्वपि राशिस्थानेषु प्रत्येकं यावत्संभवं रेखा देयाः, शेषाणि शून्यानि च । उत्कर्षतश्चैवमेकत्र स्थाने यथायोगमष्टौ रेखाः संभवेयुः । ततः कार्यकाले यो ग्रहो यत्र राशौ स्यात्तत्स्थानं वीक्ष्यते, तत्र स्थाने रेखाधिक्ये संग्रहः शस्तः, शून्याधिक्ये त्वशुभ इति द्विधाऽपि चैकमेव तत्त्वं । अथासामुपयोग एवं - " चतूरेखे मध्यफलं हीने हीनं ततोऽधिके श्रेष्ठम् । विफलं गोचरगणितं त्वष्टकवर्गेण निर्दिष्टम् " श्रित्येदमुक्तं । तात्कालिकीनां सर्वग्रहरेखाणां मीलने तु षोडशमध्ये सप्तदशभ्य आरभ्योत्कृष्टाः षट्पञ्चाशतं यावत्तु स्युः । तत्र षड्विंशतिं यावदशुभा एव सप्तविंशत्या समता, अष्टाविंशत्यादयस्तु षट्पञ्चाशतं यावद्यथाबहुत्वं शुभशुभतरशुभतमाः । “रेखाधिक्यं शस्तं शून्याधिक्यं तथाऽधमं कथितम् । एतत्संयोगे स्युः षट्पञ्चा शन्न जातु अधिकास्ताः " ॥ १ ॥ अत्र षट्पञ्चाशदिति रव्यादिसप्तकस्य प्रत्येकमष्टाष्टरेखासंभवे षट्पञ्चाशत् एव तासां मेलनादिति भावः । विशेषस्तु - " चतूरेखं मध्यफलं ” इति यद्यप्युक्तं, तथापि यस्य ग्रहस्याष्टकवर्गशुद्धिस्तदानीं विलोक्यमानाऽस्ति तस्य शुद्धिपतेर्ग्रहस्य स्वतः समुत्था रेखा यदि संपद्यते तदा चतूरेखमपि श्रेष्ठम्, तदभावे षड्विधादिबलालङ्कृतस्य तन्मित्रग्रहस्य स्वतः समुत्था रेखा यदि संपद्यते तदापि चतूरेखं प्रशस्यम् । तस्या अप्यभावे स एव शुद्धिपतिर्ब्रहो यदि वामवेधेन शुभः स्यात्तदाऽपि ॥ १ ॥ एकग्रहमा - कदापि न स्यात् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160