Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । ११५ गुरुर्बुधश्च शीतांशुसप्तमक्रूरदोषहृत् । पुष्टयेन्दुं दृशा पश्यन् लग्नखाँ
बुंत्रिकोणेगैः ॥ २४ ॥ दीक्षायां कुरुते चन्द्रः क्रमाद्भौमादिभिर्युतः। कलिं भियं मृतिं नैःव्यं विपदं भूमिभृद्भयम् ॥२५॥ विवाहदी-१ क्षयोर्लने यूनेन्दू ग्रहवर्जितौ । शुभौ केचित्तु जीवज्ञयुक्तमिन्दुं शुभं विदुः ॥ २६ ॥ पञ्चपञ्चाशमेवांशं जामित्रं परमं परे । अंशादुन्झन्ति लग्नेन्द्रो-५
लग्नस्योभयपार्श्वयोः प्रत्येकं पंचदशानां त्रिंशाशानां मध्ये यदि क्रूरप्रहौ स्यातां तदा सा क्रूरकर्तर्यवश्यं त्याज्या । एवं चन्द्रस्यापि ॥ सुकं १ गारय २ मंदाण ३ सत्तमे ससहरे गहिअदिक्खो। पीडिजए अवस्सं सत्थकुसीलत्तवाहीहि । 3 चतुर्वपि केन्द्रेषु सौम्यप्रहाश्वेत् स्युस्तदा तदा कचिदादरणीयमपीत्यर्थः।
1 कलिमिति भौमादारभ्याकं यावत्क्रमेणामूनि फलानि । विशेषस्तु नीचेऽस्तं वास्ते इत्यत्र ये प्रहाणामस्तमयविषये कालांशा उक्ताः सन्ति तेषामर्धविभागे यदि ग्रहाणां योगः स्यात्तदा सा युतिर्दृष्टा । यदि तु कालार्धविभागप्राप्ता अतीता वा स्युर्ग्रहास्तदा यथोक्तदोषा उत्पद्यन्ते परं निवर्तन्ते । यच्छौनकः-"योगा यथोक्तफलदाः कालार्धविभागसंश्रितानां तु । अप्राप्तातीतानामिच्छामानं फलं तेषाम् ॥ १॥" 2 ग्रहवर्जिताविति सप्तमं गृहं ग्रहशून्यं शुभम् , यदाहुः सप्तर्षयः- "वैधव्यं १ सापत्न्यं २ वन्ध्यावं ३ निष्प्रजवं ४ दौर्भाग्यम् ५। वेश्यावं ६ गर्भच्युति ७ रौद्या लग्नतोऽस्तगाः कुर्युः ॥१॥" चन्द्रश्चैकाकिस्थितः शुभः । केचिदिति ते हीन्दोर्बुधगुरुवर्जग्रहयुतेः फलमेवमाहुः, तथाहि-"रविणा १ सणि २ भोमेहिं ३ सुक्क ४ केऊहिं ५ राहुणा ६ । एगरासिगए चंदे जुइदोसो पवुच्चइ ॥ १॥ दरिद्दा १ समणी २ चेव मरए ३ ससवत्तिआ ४॥ कवालिणी अ५ दुस्सीला ६ कमा नारी विवाहिआ ॥ २ ॥" शुक्रेन्द्वोर्युतिर्विवाहे सर्वथा त्याज्येति व्यवहारसारे । सत्यसूरिस्वाह- "अन्यर्वेऽन्यगृहे वा कुजबुधगुरुशुक्रशौरिभिः सार्धम् । न भवति दोषाय शशी प्रदक्षिणं याति यदि चैषाम् ॥ १ ॥" विशेषस्तु"च्यायैः क्रूरैर्युते चन्द्रे व्यसुः प्रवजितः शुभैः।" इति दैवज्ञवल्लमे ॥ 3 अंशादिति लमेन्दोः सत्कादधिकृतादंशात् पञ्चपञ्चाशमेवांशम् । गर्हितग्रहदूषितं सन्तं तत एव हेतोः परमजामित्राख्यं तं दोषं परे उज्झन्तीत्यन्वयः । भावना त्वेवम्-यत्संख्यो नवांशो लग्ने ऽधिकृतस्तत्संख्यः सप्तमस्थानस्थराश्यंशः पञ्चपञ्चाशः स्यात् , इन्दुरपि राशौ यत्संख्येऽ. शेऽस्ति तत्सप्तमराशेस्तावत्संख्योंऽशश्चन्द्राक्रान्तादंशात् पञ्चपञ्चाशः स्यात् , ततो लग्नां. शाचन्द्रांशाद्वा पञ्चपञ्चाशेऽशे चेत्कूरग्रहोऽस्ति शुक्रो वा तदा परमं जामित्रम् । यथा-मेषस्थाद्यांशे लमं चन्द्रो वा तुलायाश्चाद्येऽशे क्रूरग्रहः शुक्रो वेति, मेषस्य द्वितीये चेत्तदा तुलाया अपि द्वितीये, एवं द्वयोरपि तृतीये तुर्ये चेत्यादि । एतत्त्याज्यमेव । यदुक्तम्"लमेन्दुसंयुतादंशात् पञ्चपञ्चाशदंशके । ग्रहोऽन्यो यद्यसौ दोषो न गुणैरपि हन्यते ॥१॥"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160