Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
K२०
क्रूरतदान
११४ जनज्योतिर्मन्थसंप्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । श्रीजिनेश्वरप्रतिष्ठा- | ३ | ६ | ९ | १२ | उत्तम । द्विख० | लग्नस्थापना १९ | २ | ५ | ८ | ११ | मध्यम | स्थिर छन्दगता
१ | ४ | ७ | १० | अधम । चर शोभनाः । प्रतिष्ठायां वृषः सिंहो वणिग्मीनश्च मध्यमाः ॥ २० ॥
बेताय राशयो ब्यंगाः स्थिराश्चापि वृषं विना । मकरश्च प्रशस्याः स्युल३ मांशादिषु नेतरे ॥ २१ ॥ विवाहे नाग्रहः कोऽपि लग्नानामिह केवलम् ।
नवांशा धनुराधार्धयुग्मकन्यातुलाः शुभाः ॥२२॥ त्रिष्वपि क्रूरमध्यस्थी, ५शुक्रक्रूराश्रितधुनौ । नेष्टौ लग्नविधू, केन्द्रस्थितसौम्यौ तु तौ मतौ ॥२३॥ २/ १२ श/
ना लग्नस्येन्दोश्च द्वयोरपि पार्श्वयोर्द्वितीयद्वादश| गृहयोः क्रूरग्रहसत्त्वे द्विधेयं क्रूरकर्तरी त्रिधायदा धनस्थः क्रूरग्रहो वक्री व्ययस्थस्तु मध्यगतिः क्रूरस्तदोभयतः संघटमानात्क्रूरकर्तर्यतिदुष्टा । यदा तु व्ययस्था क्रूरोऽतिचरितस्तदा विशिष्याति
दुष्टा शीघ्रमेव संघटमानसात् १ । यदा धनव्ययोरपि मध्यगती क्रूरौ, यद्वा द्वयोरपि तयोर्वक्रगती क्रूरौ तदा मध्यदुष्टा सा, एकत एव संघटमानत्वात् २। यदा तु धने मध्यगतिः क्रूरो, व्यये च वक्री, तदाल्पदुष्टा, कर्तर्या उभयतोऽपि विघटमानखात् । भुवि ६॥४॥ उच्चाटनं भवेत्कर्तुर्वधश्चैव सदा भवेत् । स्थापकस्य भवेन्मृत्युस्तुलांशे वत्सरद्वये ७ ॥५॥ वृश्चिके च महाकोपं राजपीडासमुद्भवम् । अग्निदाहं महाघोरं दिनत्रये विनिर्दिशेत् ८ ॥ ६ ॥ धन्वांशे धनवृद्धिः स्यात् सद्भोगं च सदा सुरैः । प्रतिछापककर्तारौ नन्दतः सुचिरं भुवि ९॥७॥ मकरांशे भवेन्मृत्युः कर्तृस्थापकशिल्पिनाम् । वज्राच्छनाद्वा विनाशस्त्रिभिरब्दैन संशयः १०॥ ८॥ घटांशे भिद्यते देवो जलपातेन वत्सरात् । जलोदरेण कर्ता च त्रिभिरब्दैविनश्यति ११॥ ९॥ मीनांशे वर्च्यते देवो पासवाद्यैः सुरासुरैः । मनुष्यैश्च सदा पूज्यो विना कारापकेन तु १२ ॥ १० ॥" रनमालायां तु भौमवर्जसर्वग्रहाणां षड्वर्गाः प्रतिष्ठायामनुज्ञाताः ॥
1 मृगोरुदयवारांशभवनेक्षणपंचके ५। चन्द्रांशोदयवारे च दर्शने ४ च न दीक्षयेत् इति नारचन्द्रे । उदयो लग्नम् जीवमन्दबुधार्काणां षड्वर्गों वारदर्शने । शुभावहानि दीक्षायां न शेषाणां कदाचन । हर्षप्रकाशे तु वृषांशः शुक्रसत्कोऽपि वर्गोत्तमत्वादनुज्ञातः तथाहि 'मेसविसाणं मुत्तूण सेसरासीण पंचमे अंसे। नय दिक्खिन जओ सो विणसइ तहतह पओगाओ। 2 क्रूरग्रहस्यान्तरगा तनुर्भवेन्मृतिप्रदा शीतकरश्च रोगः । शुभैर्धनुःस्थैरथवान्यगे गुरौ, न कर्तरी स्यादिह भार्गवा विदुः । त्रिकोणकेन्द्रगो गुरुस्त्रिलाभगो रविर्यदा । तदा न कर्तरी, भवेजगाद बादरायणः । अपि चान्यलमाभावेन यदि क्रूरकर्तरी त्यक्तुं न शक्यते, तदा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160