Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
११२ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । १ द्यैश्च नक्षत्रं दुष्टमुत्सृजेत् ॥ १७ ॥ अर्केन्द्वोर्भुक्तांशकराशियुतौ क्रान्ति
____1 स्फुटार्केन्द्वोः सायनयोर्भुक्तराश्यंशमिलने राश्यंकस्थाने षवं द्वादशकं वा यदि स्यात्तदा क्रान्तिसाम्यसंभवः, तद्वेला च त्याज्या । स च क्रान्तिसाम्यनामा दोषो यदि चक्रदले चक्रार्धे षड्ररूपे स्यात्तदास्य व्यतीपात इत्याहा, यदि च चके द्वादशरूपे स्यात्तदास्य पात इति वैधृत इति चाह्वाद्वयम् । अस्य वेलायास्तादाविकं करणकुतूहलाद्युक्तविधेर्निर्धायम् ॥ स्युर्वेधः १ पात २ लत्ते ३ ग्रहमलिनमुडु ४ क्रूरवारा ५ ग्रहाणां, जन्मलं ६ विष्टि ७ रर्धप्रहरक ८ कुलिको ९ पग्रह १० क्रान्त्य ११ वस्थाः १२ । कर्कोत्पातादि १३ घंटो १४ विगतबलशशी १५ दुष्टयोगार्गलाख्या १६ गंडान्तो १७ दग्धरिकाप्रमुखतिथि १८ रथो नामतोऽष्टादशैते ॥ एते दोषाः शुद्धनक्षत्रबलेन छायालग्नादौ यदा प्रतिष्ठादीक्षादिकार्य क्रियन्ते तदाप्यवश्यं त्याज्या एव, घटिकालग्नेषु च किं वाच्यम् । एषु च केषांचिद्दोषाणां भंगविधिः पूर्वाचार्येरेवमूचे, तथाहि "लग्ने गुरुः सौम्ययुतेक्षितो वा, लग्नाधिपो लग्नगतस्तथा वा । कालाख्यहोरा च यदा शुभा स्याद्भवेधदोषस्य तदा हि भंगः ॥ १॥" इति वशिष्ठः । अत्र भवेधेति नक्षत्रवेधस्यैव भंगो न तु तत्पादवेधस्येति भावः । व्यवहारप्रकाशे वनया रीत्या वेधः प्रत्युत शुभोऽप्युक्तः, तथाहि-"सौम्यैश्चरणान्तरितः शुभः शुभैः केन्द्रगैर्वेधः" । इति वेधदोषभंग: १। “एकागलोपग्रहपातलत्ताजामित्रकर्तर्युदयादिदोषाः । लग्नेर्कचन्द्रज्यबले विनश्यन्त्यर्कोदये यद्वदहो तमांसि ॥१॥" इति सप्तर्षयः । तथा-"अंगेषु वंगेषु वदन्ति पातं, सौराष्ट्रयाम्ये खचरस्य लत्ताम् । उपग्रहं मालवसैन्धवेषु गण्डान्तयुक्तिं सकले पृथिव्याम् ॥१॥” इति केचित् । वामदेवस्वाह-"लत्तां बंगालदेशे च पातं कौशलिके त्यजेत् । उपग्रहं गौडदेशे वेधं सर्वत्र वर्जयेत् ॥ १॥" इति पातलत्तौपग्रहैकार्गलानां भंग: ५। "होराः क्रूराः सौम्यवर्गाधिके स्युर्लग्ने मोघाः सौम्यवारे च रात्र्याम् । पापारिष्टं निष्फलं शक्तिभाजां, स्यात् षड्वर्गे लग्नगे सगृहाणाम् ॥ १॥" त्रिविक्रमोऽप्याह-"क्रूरस्य कालहोरां च क्रूरवारे दिवा त्यजेत्" इति, अस्यार्थ:-यदि क्रूरो दिनवारो दिवा च कार्य तदा क्रूरहोरां त्यजेत् , किं तु सौम्यया कालहोरया क्रूरवारदोषस्थापगमात्सा ग्राह्या, सौम्यवारे तु दिवा रात्रौ वा होरया नास्त्यधिकार इत्यर्थः । इति सूर्येन्दुग्रहणवर्जग्रहमलिनोडु १ क्रूरवारहोरा २ दोषयोभंगः ७ । जन्मलंदोषभंगस्तु वक्ष्यमाणकर्कादिभंगसम एव ८ । विष्टेस्तु नास्ति भंगः, अस्ति वा "विष्टिपुच्छे ध्रुवं जय" इत्यादि ९ । अवस्थादोषभंगस्तु वक्ष्यमाणविगतबलेन्दुदोषभंगवच्छिवचक्रबलेन कार्यः १० । कर्कोत्पातादीति-"अयोगास्तिथिवारक्षजाता येऽमी प्रकीर्तिताः । लग्ने ग्रहबलोपेते प्रभवन्ति न ते क्वचित् ॥ १॥ यत्र लग्नं विना कर्म क्रियते शुभसंज्ञकम् । तत्रैतेषां हि योगाना प्रभावाज्जायते फलम् ॥ २॥" इति व्यव. हारसारे । इति कर्कोत्पातादिदोषभंग: ११ । घंट इति अस्य दुष्टघट्य एवं-"पनरस १ तेर २ ठारस ३ एगा ४ सग ५ सत ६ अ ७ घडिआओ । जमघटस्स उ दुट्ठा
रविमाइसु सत्तवारेसु.॥१॥" इदमर्थतः श्रीहरिभद्रफलग्रन्थे। अन्ये खाहुः-"तिथि १५ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160