Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
११० जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । ग्रहणमं तथा । दुष्टं ग्रहोदयास्ताभ्यां ग्रहैभिन्नं च भं त्यजेत् ॥ १५ ॥
कृ
|
रो
|
भृ
|
आ
|
पु
|
पु
|
अ
भ
| अ |
रे
उ
म | पू । उ | ह । चि | खा | वि
श | पू ।
le
"
|
|
कृत्तिकारोहिण्यादेमध्येन भित्त्वा ययुखद्रहभिन्नम् । उकं च लमशुद्धौ-"मज्झेण गहो जस्स उ गच्छद तं होइ गहभिन्नं।" नारचन्द्रटिप्पनके खेवम्-यत्र प्रहाणां वामदक्षिणा दृक् पते. तगृहभिन्नं । हग्ज्ञानायात्र सप्तरेखचक्रवत्कृत्तिकादिसप्तसप्तभानां चतुर्दिा स्थापना यथात्र पृष्ठे ततश्च-“यस्मिन् धिष्ण्ये स्थितः खेटखतो वेधत्रयं भवेत् । ग्रहदृष्टिप्रभावेण वामदक्षिणसंमुखम् ॥ १॥ वक्रगे दक्षिणा दृष्टिमिदृष्टिश्च शीघ्रगे । भौमादिपञ्चकस्य स्यान्मध्यदृष्टिश्च मध्यमे ॥ २॥ राहुकेतू सदा वक्रौ सदा शीघ्रौ विधूष्णगू । क्रूरा वका महाक्रूराः सौम्या वक्रा महाशुभाः ॥३॥ वेधद्वयं भजति धिष्ण्यमिभारिदंष्ट्रासंस्थानदिग्द्वयगतोडुगतग्रहाभ्याम् । एक तथाऽभिमुखसंस्थितमध्यनासापर्यन्तभागधृतधिष्ण्यगतग्रहेण ॥ ४ ॥” इति नरपतिजयचर्यायाम् । उदाहरणं यथा-मृगशीर्षे कार्यचिकीर्षा, चित्रायां च कश्चिद्भौमादिसप्तकान्यतमो वक्री प्रहः स्यात्तदा तस्य वक्रगतित्वेन दक्षिणा दृग्मृगशीर्षे पतिता। रेवत्यां चार्कादिसप्तकान्यतमः कश्चिदतिचारी प्रहः स्यात्तदा तस्य शीघ्रगतित्वेन वामा दृगित्युभ. यतो ग्रहदृक्पानात्तदा मृगशीर्ष प्रहभिन्नं स्यात् । उत्तराषाढायां च भौमादिपञ्चानां मध्ये कश्चिन्मध्यगविग्रहः स्यात्तदा सम्मुखडशा तृतीयस्तद्वेधोऽपि । एवमन्यत्रापि भाव्यम् । परमेष तृतीयो वेधो वेधेनैकार्गलेल्यस्मिन् श्लोकेऽधिकरिष्यते, शेषाभ्यां खत्राधिकारः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160