Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 118
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्शे मिश्रद्वारम् । १०९ त्रयोविंशे पञ्चविंशे च मन्वते ॥ १४ ॥ क्रूरेण मुक्तमाक्रान्तं भोग्यं १ " यदि तु यात्रादिष्वधिक्रियन्ते तदाऽनिष्टफलदाः प्रायः स्युरेव तथाऽत्रापि जन्मर्क्षादीनां पीडा तत्फलं चैवम् — "केवर्कार्किभिराक्रान्तं भौमवक्रभिदाहतम् । उल्का ग्रहणदग्धं च नवधाऽपि न भं शुभम् ॥ १ ॥ ततश्च – देहविनाशो जन्मर्क्षपीडने कर्मणश्च कर्म । उत्सवबान्धवनाशौ समुदयसंघातयोर्हतयोः ॥ २ ॥ स्वतनुविनाशो वैनाशिके हते मानसे मनस्तापः । कुलदेशस्त्रीनाशो जातिभदेशाभिषेकेषु ॥ ३ ॥ राज्याभिषेकदिवसेऽभिषेकधिष्ण्यं च देशनक्षत्रम् । पद्मविभागे ज्ञेयं प्रादक्षिण्येन भूमध्यात् ॥ ४ ॥” पद्मचक्रस्थापना चैवम्— “कर्णिकाष्टदलैराढ्ये च । प्राच्यादिस्थेषु त्र्यादितः ॥ ५ ॥ " “त्रितयैराग्नेयाद्यैः मेण नृपाः। पाञ्चालो कालिंगश्च ३ क्षयं वन्त्यो ४ थान सिन्धुसौवीरः ६ । मद्रेशो ८ ऽन्यश्च अत्र क्षयं यान्तीति अ भ शपू उ उ श्रध आ 6969 मृ रो कृ اع الرعو अ म पू स्वावि अ Shree Sudharmaswami Gyanbhandar-Umara, Surat हव पद्मे नाभौ दलेषु भानीह न्यस्याग्निभतथाहि- - ततश्वक्रूरग्रहपीडितैः क्र१ मागधिकः २ यान्ति ॥ ६ ॥ आ५ मृत्युं चायाति राजा च हारहूरो ७ कौणिन्दः ९॥७॥” एषां देशानां कर्ण कायां पूर्वाग्नेय्याद्यष्टदिक्पत्रेषु च स्थितत्वादिति भावः । दिङ्मात्रं चेदं देशेशानां नामपरिगणनं, तेन नवखंडकल्पितोर्व्यां यत्र खंडे ये ये देशाः स्थिताः स्युस्ते ते देशास्तत्तद्भेषु पीडितेषु पीड्यन्ते इत्यूह्यम् । नरपतिजयचर्यायां तु पद्मस्थाने कूर्मस्थापनयाऽयमेवार्थो वर्णितः । अन्ये जन्मभवदेकोनविंशमा धानभमपि क्रूरग्रहपीडितत्वे सति प्रवासदायित्वाद्वर्जयन्ति । सर्वमिदं लल्लकृते रत्नकोशे ॥ 1 क्रूरेणेति क्रूरत्वमत्र खाभाविकं प्राह्यम्, न लौपाधिकम्, यथा क्षीणत्वेनेन्दोः पापयुतत्वेन बुधस्य चेति । ततोऽयमर्थः - यद् भं क्रूरेण रविकुजशनिराह्वन्यतरेण भुक्ला मुक्तम्, आक्रान्तं तेनैव भुज्यमानम्, भोग्यं तु तदनन्तरमेव भोक्ष्यमाणम् । एषां फलानि त्वेवम् — “क्रूराश्रितक्रूरविमुक्तक्रूरगन्तव्यधिष्ण्येषु कुमारिकाणाम् । वदन्ति पाणिग्रहणे मुनीन्द्रा, वैधव्यमब्दैस्त्रिभिर त्रिमुख्याः ॥ १ ॥” इति सारंगः । अन्ये त्वाहुः - " भुक्तं भोग्यं च नो त्याज्यं सर्वकर्मसु सिद्धिदम् । यत्नात्त्याज्यं तु सत्कार्ये नक्षत्रं राहुसंयुतम् ॥१॥" ग्रहणभमिति यत्र दिनभेऽर्केन्द्वोर्ग्रहणं जातम् । ग्रहोदयेति यत्र दिनमे ग्रहा उदयमस्तमयं वाऽकार्षुः । आगमे च वक्रिग्रहाक्रान्तमपि भं त्याज्यमूचे, तथाहि - "विड्डेरमवद्दारिअ” अत्रापद्वारितं वक्रिग्रहृाक्रान्तमित्यर्थः । ग्रहैर्भिन्नमिति भौमाद्याः पञ्च ताराग्रहा यस्य www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160