Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
१०८ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । राकां च स्थापने च कुजं त्यजेत् ॥ ८॥ उद्वाहे मृगपैत्रः प्रतिष्ठायां तु ते उभे । आदित्यपुष्यश्रवणधनिष्ठाभिः समं शुभे ॥ ९॥ दीक्षायां ३ त्वाश्विनादित्यवारुणश्रुतयः शुभाः । त्रिषु मैत्रंकरः स्वातिर्मूलः पौष्णध्रुवाणि च ॥ १० ॥ स्त्रियः प्रियत्वमुद्वाहे मूलाहिर्बुधवैश्वभैः । पौष्ण
जैनप्रतिष्ठायां | रो म| पु | पु म | उ.फा | ह स्वा | दीक्षायां अश्वि रो पुन | उ.फा | ह | खा | अनु | मू | विवाहे रोम म उ.फा| ह | खा | अनु | मू जैनप्रतिष्ठायां | अनु | मू । उ.षा | श्र दीक्षायां उ.षा| श्र | श | उ.
विवाहे उ.षा | उ.भा | रे । ब्राह्ममृगैः पुंसां मिथः शेषैस्तु पञ्चभिः ॥ ११ ॥ वर्णकाद्यं विवाहः ६ कुमार्या वरणं पुनः । स्वातिपूर्वानुराधाभिर्वैश्वत्रयहुताशभैः ॥ १२ ॥
लग्नादर्वान कुर्वीत त्रिषष्ठनवमे दिने । कुसुंभमण्डपारंभवेदीवर्णयवारकान् ॥ १३ ॥ नान्ये प्रतिष्ठां जन्मः दशमे षोडशे च भे । अष्टादशे
1 दीक्षोद्वाहराज्याभिषेकादिष्वपि त्याज्यः। 2 प्रस्तावाजैननिम्बादेः। 3 एषामेवैकादशभानां वैवाहिकत्वाच्छेषभानां न परिगणनम् । 4 जन्मः इति प्रतिष्ठाप्यस्य प्रतिष्ठाकारयितुश्च जन्मभे, तदपरिज्ञाने नाममे वा, तस्माद्दशमादिषु च मेषु प्रतिष्ठा न कार्या । श्रीहरिभद्रसूरिभिस्वेवमूचे-“कारावयस्स जम्मण रिरकं दस सोलसं तहहारं । तेवीस पंचवीस बिंबपइट्ठाइ वजिज्जा ॥१॥" विशेषतस्तु एषां भानां संज्ञा इमा:-"जन्माचं दशमं कर्म संघातं षोडशं पुनः। अष्टादशं समुदयं त्रयोविंशं विनाशभम् ॥१॥ मानसं पञ्चविंशं भमिति षड्भोऽखिलः पुमान् । जातिदेशाभिषेकैश्च नव धिष्ण्यानि भूपतेः॥२॥" तत्र जातिधिष्ण्यान्येवम्-"विप्राणां कृत्तिकापूर्वी ३ राज्ञां पुष्यस्तथोत्तराः ३ । सेवकानां धनिष्कैन्द्रचित्रामृगशिरांसि च ॥१॥ उग्राणां भानि वायव्यमूलार्दाशततारकाः। कर्षकाणां मघाः पौष्णमनुराधाविरचिभम् ॥ २॥ वणिजामश्विनी हस्तोऽभिजितादित्यमेव च । चण्डालानां श्रुतिः सार्प यमदेवं द्विदैवतम् ॥३॥" देशभानि तु यथा पद्मचके । राज्याभिषेकभं खभिषेकक्षम् । ननु जन्मादीनां त्यागः कस्मात् क्रियते ? उच्यते-प्रायो भानि क्रूरग्रहाद्यैः पीड्यन्ते, यदि चेष्टपुंसो जन्मादीनि प्रतिष्ठादिष्वधिक्रियन्ते तदा तेषु क्रूरग्रहाद्यैः पीडितेषु सत्सु तस्य पुंसोऽनिष्टं स्यात्, यदि तु नाधिक्रियन्ते तदा तानि पीडितान्यपि नानिष्टफलं दातुमलम् । कथमेवमिति चेदुच्यते यथा-"विलमस्थोऽष्टमो राशिर्जन्मलग्नात् सजन्मभात् । न शुभः सर्वकार्येषु लग्नाचन्द्रस्तथाऽष्टमः ॥१॥" इत्यादि दैवज्ञवल्लमे । एवंविधाश्च लग्नादियोगा बहुशोऽपि मिलन्ति, न च किमप्यनिष्टफलं दद्युः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160