Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
१०६ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श लममिश्रद्वारे। लग्नं श्रेयः परे त्वाहुस्तद्वत्कार्तिकमार्गयोः ॥२॥ जीवे सिंहस्थे धन्वमीनस्थितेऽर्के विष्णौ निद्राणे चाधिमासे च लग्नम् । नीचेऽस्तं वाप्ते लग्नना३थेऽशपे वा, जीवे शुक्रे वास्तंगते वापि नेष्टम् ॥ ३ ॥ जीर्णः शुक्रोऽहानि पञ्च प्रतीच्यां प्राच्यां बालखीण्यहानीह हेयः । त्रिनान्येवं तानि दिग्वैपरीये, पक्षं जीवोऽन्ये तु सप्ताहमाहुः ॥ ४ ॥ ॥ इति लमद्वा६ रम् ॥ १. लग्ने गुरोर्वरस्याथ ग्राह्यं चान्द्रबलं बुधैः । शिष्यस्थापक
1 बहवोऽप्येवं जगदुः सिंहारूढोऽपि वृत्रशत्रुगुरुः । समतिक्रान्तमघों न विरुद्धः सर्वकार्येषु ॥ सिंहस्थज्यानुसिंहाशाजाह्नवीतीरयोर्द्वयोः । न दुष्टो गंगयोर्मध्यदेशेषु तु स दुःखदः ॥ भागीरथ्युत्तरे तीरे गोदावर्याश्च दक्षिणे । विवाहो व्रतबंधो वा सिंहस्थज्ये न दुष्यति ॥ सिंहट्ठियजीवो महभुत्तं होइ अह रवि मेसे । ता कुणह निव्विसंकं पाणिगहणाई कल्लाणं । प्रतिष्ठादीक्षादिशेषकार्येष्वप्येवमेव ॥ झषो न निद्यो यदि फाल्गुने स्यादजस्तु वैशाखगतो न निंद्यः । मध्वाश्रितौ द्वावपि वर्जनीयौ, मृगस्तु पौषेऽपि गतो न निंद्यः" केचिदत्र अजस्तु चैत्रेऽपि गतो न निन्द्यः इत्याहुः । 'असंक्रान्तिमासोऽधिमासः स्फुटं स्यात् द्विसंक्रान्तिमासः क्षयाख्यः कदाचित् । क्षयः कार्तिकादित्रये नान्यतः स्यात् ततो वर्षमध्येऽधिमासद्वयं स्यात् । रविकिरणमध्यवर्ती चरति सदा सवितृमंडले शशिजः । तस्मान्न दोषकृत् स्यात् सोऽस्तं यातोऽपि भांशपतिः ॥ छस्सयसह ३६. छतीसा ३६ तिन्निबहुत्तर ३७२ दुएगपन्नासा २५१ तिनिबयाला ३४६ अंगारयमाई उदयदिवस कमा ॥ सुनरवि १२० सोल १६ दसणा ३२ नंद' ९ बयालीस ४२ पच्छिमत्थदिना । भोमाई तह पुग्वे बुह सिय बत्तीस ३६ सगसयरी ७७ ॥ 2 गुरुरपि त्र्यहं बाल पञ्चाहं वृद्ध इत्येके । 3 सप्ताद्या उभयोरपि गुरुशुक्रयोरुभयोरपि दिशोरुदयेऽस्ते च बाल्यं वार्द्धकं च सप्ताहमेवाहुः । अरिगय नीए वक्के अत्थमिए लग्गरासि निसिनाहे । अबले रविगुरुसुक्के सामिअदिटुं चयह लग्गं ॥ 4 लग्ने इति लग्नसमये । गुरोरिति दीक्षाप्रतिष्ठालग्नयोर्गुरोः विवाहलग्ने तु वरस्य । चान्द्रबलमिति प्रागुक्तविधिना राशिगोचर १ नवांशगोचरा २ऽष्टवर्गशुद्धि ३ शुभतारा ४ शुभावस्था ५ वामवेध ६ शुक्लेतरपक्षप्रारंभ मित्राधिमित्रगृहस्थिति ८ सौम्यगृह स्थिति ९ मित्राधिमित्रांशस्थिति १० सौम्यांशस्थिति ११ मित्राधिमित्रग्रहयुति १२ सौम्यग्रहयुति १३ मित्राधिमित्रग्रहदृष्टि १४ सौम्यग्रहदृष्टि १५ प्रकाराणामन्यतमेनापि प्रकारेण चन्द्रानुकूल्यबलं ग्राह्यमेव । यदुक्तं-"सर्वत्रामृतरश्मेर्बलं प्रकल्प्यान्यखेटजं पश्चात् । चिन्त्यं यतः शशांके बलिनि समस्ता ग्रहाः सबलाः ॥१॥" शिष्येति-शिष्यो दीक्षणीयः पदे स्थाप्यमानो वा, स्थापको यः श्राद्धादिव्यं व्ययति । जीवेन्द्वति एतान्यवश्यग्राह्याणि । यदुक्तं-"रविशशिजीवैः सबलैः शुभदः स्याद्गोचर" इति । ग्रहाणां बलतारतम्यादिविभागश्चैवम्-“पूर्ण २० खेटाष्टकबलमूनं पादेन १५ गोचरं प्रोक्तम् । वेधोत्थमर्धमानं १० पादबलं ५ दृष्टितः खचरे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160