Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 113
________________ १०४ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविम वास्तुद्वारम् । क्रूरस्तु मृत्यवे ॥ ८३ ॥ वर्णेशो दुर्बलः कुर्यादावर्षादन्यहस्तगम् । एकोऽपि यूनकर्मस्थ: पेरांशे स्याद्यदि ग्रहः ॥ ८४ ॥ गृहप्रवेशं सुविनीतवेषः, ३ सौम्येऽयने वासरपूर्वभागे कुर्याद्विधायालयदेवतार्चा, कल्याणधीभूतबलिक्रियां च ॥ ८५ ॥ विशेद्वेश्म वारेषु हित्वार्कक्षितिनन्दनौ । भैच पुष्यध्रुवस्वातिधनिष्ठामृदुवारुणैः ॥ ८६ ॥ विधाय वामतः सूर्यं पूर्णकुंभ६ पुरस्सरः । गृहं यद्दिङ्मुखं तद्दिद्वारधिष्ण्ये विशेषतः ॥ ८७ ॥ जन्मराशिविलग्नाभ्यां प्रथमोपचयस्थितम् । लग्नं स्थिरं तदंशाश्च प्रवेशे ८ सद्भिरिष्यते ॥ ८८ ॥ ५ ॥ इति वास्तुद्वारम् ॥ ९9 इति वार्त्तिकानुसारेण चतुर्थो विमर्शः समाप्तः । स्वक्षेत्रभागस्थैर्भवेच्छ्रीसौख्यदं गृहम् ॥ ८ ॥ गृहिणीन्दौ गृहस्थोऽर्के गुरौ सौख्यं सि धनम् । विबले नाशमायाति नीचगेऽस्तंगतेऽपि च ॥ ९ ॥” इति दैवज्ञवल्लभे । तथा"गृहेषु यो विधिः कार्यो निवेशनप्रवेशयोः । स एव विदुषा कार्यों देवतायतनेष्वपि ॥ १ ॥” इति व्यवहार प्रकाशै । I 1 परकीयनवांशे । 2 उत्तरायने । 3 चन्द्रे गोचराष्टकवर्ग विधिनाऽनुकूलेऽरक्त तिथौ विष्कंभादियोगाभावे चेति स्वयमूह्यम् । 4 रोग रक्तप्रकोपकारित्वात् । 5 "विशाखासु राज्ञी - सुतो दारुणेषु, प्रणाशं प्रयात्युग्रभेषु क्षितीशः । गृहं दह्यते वह्निना वह्निधिष्ण्ये, चरैः क्षिप्रधिष्ण्यैश्च भूयोऽपि यात्रा ॥१॥” इति दैवज्ञवल्लभे । 6 पूर्णकुंमेति जलकलशानग्रतः कृत्वेत्यर्थः । गृहं यद्दिग्मुखमिति अयं भावः- पूर्वाभिमुखे गृहे पूर्वद्वारकेषु कृत्तिकादि सप्तमेषु प्रवेष्टुमधिकारः, तेन पूर्वोक्तगुणयुतमपि प्रवेशभं यदि गृहाभिमुखदिग्द्वारकं स्यात्तदाऽतीव शुभं । विशेषस्तु - " सर्वग्रहैर्विमुक्तं प्रवेशभं शस्यते प्रयत्नेन । कैश्चित्सौम्यसमेतं शुभप्रदं कीर्तितं मुनिभिः ॥ १ ॥” इति लल्लः । तथा नव्यगृहप्रवेशे शुक्रः संमुखस्त्याज्यः । यत् त्रिविक्रमः—“त्यजेत् कुतारां प्रस्थाने शुक्रज्ञौ गृहवेशके । यात्रासु च नवोढस्त्रीवर्ज संमुखदक्षिणी ॥ १ ॥ " अत्र गृहवेश के इति नव्यगृहप्रवेशे ॥ 7 प्रथमं जन्मराशिजन्मलग्नरूपमेव लग्नं प्रवेशे श्रेयः । यललः - "खनक्षत्रे स्वलग्ने वा खमुहूर्ते व तिथौ । गृहप्रवेशमङ्गल्यं सर्वमेतत्तु कारयेत् ॥ १ ॥” क्षुरकर्म विवादं च यात्रां चैव न कारयेत् ।” ताभ्यामुपचयस्थोऽपि राशिर्लग्ने शस्तः । यल्लल:-' - " आरोग्यदो १ धनहरो २ धनदः ३ सुखनः ४, पुत्रान्तको ५ ऽरिगणहा ६ ऽथ नितम्बिनीम्नः ७ । प्राणान्तकृत् ८ पिटकदो ९ ऽर्थ १० धनौघ ११ भीदो १२, जन्मर्क्षतस्तदुदयाच्च विलग्नराशिः ॥ १ ॥” स्थिरमिति सामान्योक्तेऽपि ग्राम्यं स्थिरं ग्राह्यं, न त्वारण्यम् । अनेन वृषकुंभयोरन्यतरे लग्ने तन्नवांशे च प्रवेशः श्रेष्ठः, तयोरेव ग्राम्यत्वादिति भावः । तदंशश्चेति चकाराद्विखभावावपि लग्नांशौ प्रवेशे दुष्टौ न । चराणामेव लग्नांशानां दोषोक्तेः, तथाहि - " पुनः प्रयाणं मेषे स्यान्मृत्युः कर्के तुले रुजः । धान्यनाशो मृगे लग्नैरंशैश्च फलमीदृशम् ॥ १॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160