Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 112
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे वास्तुद्वारम् । १०३ कर्तुः समनामयमांशकम् । विरुद्धराशितारं च विनाऽन्यद्वेश्म शोभनम् ॥ ७८ ॥ क्रमाद्विप्रादिवर्णानां विषमायैर्ध्वजादिभिः । धीमद्भिर्धाम निर्दिष्टं प्रतीच्यादिमुखं क्रमात् ॥ ७९ ॥ ये गृहेऽलिन्दनियूहनिर्गमाद्या-३ श्चतुर्दिशम् । न तेष्वायादिकं योज्यं बाह्यभूषासु वास्तुनः ॥ ८० ॥ सूत्रस्य सिद्धिर्वसुनाथहस्तमैत्रस्थिरस्वातिशतर्भपुष्यैः । न्यासः शिलायाः करपुष्यमार्गपौष्णध्रुवेषु श्रवणे च शस्तः ॥ ८१ ॥ चरादन्यत्र लग्नेन्द्वोः ६ शुभैः संयुक्तदृष्टयोः । कर्मस्थितेषु सौम्येषु गेहारंभः शुभावहः ॥ ८२॥ केन्द्रत्रिकोणगैः सौम्यैः क्रूरैः शत्रुत्रिलाभगैः । शुभाय भवनारंभोऽष्टमः । श्रेष्ठ एव, तद्भावे योनिविरोधादिदोषाणामप्यदुष्टवसंभवात् । नन्वस्त्वेवं, परं यत्र गृहे द्विपादं त्रिपादं वा भं स्यात्तत्र कथं गृहस्य राशिः कल्प्यते, तत्कल्पनां च विना कथं षडष्टमकादिर्विचार्यते ? उच्यते-तदा भपाद आनीयते । तथाहि-"क्षेत्रफले रद ३२ गुणिते भक्त वखभ्रभूमिभिः १०८ शेषात् । व्येकानवभिः शेषं पादो लब्धं वृषाद्भगणः ॥१॥” इति व्यवहारप्रकाशे । उदाहृतगृहस्य भमुत्तराफल्गुनीति त्रिपादं, ततस्तत्रैवा. स्यार्थो भाव्यते-प्रागानीतं क्षेत्रफलं २२४७९, इदं द्वात्रिंशता गुणितं जातं सप्तलक्षा एकोनविंशतिसहस्रास्त्रिशत्यष्टाविंशतिश्च ७१९३२८ । एषामष्टशतेन भागे शेषमष्टचवारिंशत् ४८ । व्येकं ४७ । तस्य नवभिर्भागे लब्धं पञ्च । वृषात् पञ्चमो राशिः कन्या । शेषं च द्वौ । उत्तरफल्गुनीभस्य द्वितीयः पादः तस्य गृहस्येत्यागतम् । ततश्च धनिकस्य धनिष्ठोत्तरार्धजन्वा जन्मराशिः कुंभः, स च विषमः तस्मादष्टमस्य कन्याराशेः प्रीतिषडटमकं "ओजात्स्यादष्टमे प्रीतिः" इत्युक्तेः ॥ ___1 धनिष्ठा । तिथिवारशुद्धिस्तु रिकादिवर्जनात्स्फुटैव। रविवारस्त्विष्टः। 2 स्थिरे द्विखभावे वा लग्ने । चन्द्रेऽपि च स्थिरद्विखभाकराशिस्थे । 3 मृत्यवे इति गृहखामिन इति शेषः । विशेषस्तु-"गुरुर्लग्ने जले शुक्रः स्मरे ज्ञः सहजे कुजः । रिपौ भानुर्यदा वर्षशतायुः स्याद्गृहं तदा ॥१॥ सितो लग्ने गुरुः केन्द्रे खे बुधो रविरायगः । निवेशे यस्य तस्यायुर्वेश्मनः शरदां शतम् ॥ २॥ त्रिशत्रुसुतलग्नस्थैः सूर्यारेज्यसितैर्भवेत् । प्रारंभः सद्मनो यस्य तस्यायुट्टै समाशते ॥ ३ ॥ व्योनि चन्द्रः सुखे जीवो लामे भौमशनैश्चरौ । यस्य धानः समाशीति स्थितिस्तस्य श्रिया युता ॥ ४ ॥ खोच्चस्थे लग्नगे शुके १ हिबुकस्थेऽथवा गुरौ २ । खोचे मन्देऽथवा लामे ३ धाम्नः सश्रीः स्थितिश्विरम् ॥५॥" चिरमिति अमितायुरित्यर्थः । येऽमी गृहारंभलग्ने विशेषा उच्यमानाः सन्ति ते जिनालयादिप्रारंभलनेष्वपि योज्याः। तथा-"खः चन्द्रे विलग्नस्थ जीवे कंटकवर्तिनि । भवेलक्ष्मीयुते धानि भूरिकालमवस्थितिः ॥ ६॥ खमित्रोच्चगृहांशस्थैस्तद्वंश्याश्चिरमासते । खगैरन्यगतैरन्ये नीचगैश्चापि निर्धनाः ॥ ७ ॥ अनस्तगैः सितेज्येन्दुजन्मराशिविलग्नपैः । खोच. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160