Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 110
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे वास्तुद्वारम् । १०१ ध्रुव १ धन्य २ जय ३ नन्द ४ 5555 ISSS . IISS SISS 7 खर ५ कान्त ६ मनोरम ७ सुमुख ८ । । SSIS ISIS SIIS lllS सुपक्ष दुर्मुख ९ क्रूर १० विपक्ष ११ धनद १२ SSSI | ISSI SISI क्षय १३ आक्रन्द १४ विपुल १५ विजय १६ 1511 |SSI| -SIF न वस्तुं वास्तु कल्प्यते । पृष्ठस्थे खात(त्र) पाताय द्वयोस्तेन त्यजेद् गृही ॥ ७४ ॥ वैशाखे श्रावणे मार्गे पौषे फाल्गुन एव च । कुर्वीत फल्गुनी तस्य गृहस्येत्यागतम् । तच्च गृहं कल्पनया पूर्वाभिमुखं, तेनोत्तरफल्गुनी भं दक्षिणभित्तौ समागतवाद्भव्यम् २ । अथ व्ययः-भाको द्वादश, तस्याष्टभिर्भागे शेषं चत्वारः ४, चतुर्थः श्रेयान् व्ययः३ । अथांशः-तस्य गृहस्य कल्पनया ध्रुवसंज्ञा, तद्वर्णाङ्को द्वौ, व्ययाङ्कश्च चलारः, आभ्यां योजितं क्षेत्रफलं जातं २२४८५ । अस्य त्रिभिर्भागे शून्यशेषत्वाद्राजांशस्तद्गृहस्य ४ । चन्द्रबलं नक्षत्रोक्त्यवसरे उक्तम् ५। राशिबलं वग्रे वक्ष्यते । ताराबलं त्वेवम्-गृहेशस्य जन्मभं कल्पनया धनिष्ठा, ततो गणने उत्तरफल्गुन्यष्टमी तारा ६ ॥ 1 वास्तुप्रारंभमिति सूत्रपातखातादिकर्मकरणेनेत्यर्थः । न विति, यदुक्कं-"शोकं १ धान्यं २ मृत्युदं ३ पञ्चतां च ४, खाप्तिं ५ नैःस्व्यं ६ संगरं ७ वित्तनाशम् ८ । खं ९ श्रीप्राप्तिं १० वह्निभीतिं ११ च लक्ष्मी १२, कुर्युश्चैत्राद्या गृहारंभकाले ॥ १॥” इति दैवज्ञवल्लमे । नवरमेते शुक्ल प्रतिपदाद्याश्चान्द्रमासा एव ग्राह्याः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160