________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे वास्तुद्वारम् । १०१
ध्रुव १
धन्य २
जय ३
नन्द ४
5555
ISSS
. IISS
SISS 7
खर ५
कान्त ६
मनोरम ७
सुमुख ८
।
। SSIS
ISIS
SIIS
lllS
सुपक्ष
दुर्मुख ९
क्रूर १०
विपक्ष ११
धनद १२
SSSI
| ISSI
SISI
क्षय १३
आक्रन्द १४
विपुल १५
विजय १६
1511
|SSI|
-SIF
न वस्तुं वास्तु कल्प्यते । पृष्ठस्थे खात(त्र) पाताय द्वयोस्तेन त्यजेद् गृही ॥ ७४ ॥ वैशाखे श्रावणे मार्गे पौषे फाल्गुन एव च । कुर्वीत फल्गुनी तस्य गृहस्येत्यागतम् । तच्च गृहं कल्पनया पूर्वाभिमुखं, तेनोत्तरफल्गुनी भं दक्षिणभित्तौ समागतवाद्भव्यम् २ । अथ व्ययः-भाको द्वादश, तस्याष्टभिर्भागे शेषं चत्वारः ४, चतुर्थः श्रेयान् व्ययः३ । अथांशः-तस्य गृहस्य कल्पनया ध्रुवसंज्ञा, तद्वर्णाङ्को द्वौ, व्ययाङ्कश्च चलारः, आभ्यां योजितं क्षेत्रफलं जातं २२४८५ । अस्य त्रिभिर्भागे शून्यशेषत्वाद्राजांशस्तद्गृहस्य ४ । चन्द्रबलं नक्षत्रोक्त्यवसरे उक्तम् ५। राशिबलं वग्रे वक्ष्यते । ताराबलं त्वेवम्-गृहेशस्य जन्मभं कल्पनया धनिष्ठा, ततो गणने उत्तरफल्गुन्यष्टमी तारा ६ ॥
1 वास्तुप्रारंभमिति सूत्रपातखातादिकर्मकरणेनेत्यर्थः । न विति, यदुक्कं-"शोकं १ धान्यं २ मृत्युदं ३ पञ्चतां च ४, खाप्तिं ५ नैःस्व्यं ६ संगरं ७ वित्तनाशम् ८ । खं ९ श्रीप्राप्तिं १० वह्निभीतिं ११ च लक्ष्मी १२, कुर्युश्चैत्राद्या गृहारंभकाले ॥ १॥” इति दैवज्ञवल्लमे । नवरमेते शुक्ल प्रतिपदाद्याश्चान्द्रमासा एव ग्राह्याः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com