Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 111
________________ १०२ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श वास्तुद्वारम् । वास्तुप्रारंभं न तु शेषेषु सप्तसु ॥ ७५ ॥ धामारभेन्नोत्तरदक्षिणास्यं, तुलालिमेषर्षभभाजि भानौ । प्राक्पश्चिमास्यं मृगकुंभकर्कसिंहस्थिते द्यंगगते न किश्चित् ॥ ७६ ॥ भाद्रादित्रित्रिमासेषु पूर्वादिषु चतुर्दिशम् । भवे४ द्वास्तोः शिरः पृष्ठं पुच्छं कुक्षिरिति क्रमात् ॥ ७७ ।। समाधिकव्ययं 1 तुलालीत्याद्युक्तेऽपि पूर्वोक्तचान्द्रमासपञ्चके एव, न शेषमासेष्विति खयं ज्ञेयम् । द्वषंगा द्विस्वभावा राशयः। न किञ्चिदिति चतुर्दिग्मुखमपि नारमेतेत्यर्थः । 'मेषधनसिंहस्थेऽर्के पूर्वामुखे गेहे कृते राजभयं । वृषकन्यामकरस्थेऽर्के दक्षिणामुखे गेहे कृते पुत्रादिमृत्युः । मिथुनतुलाकुंभस्थेऽके पश्चिमामुखे गेहे कृते संतापादि । कर्कवृश्चिकमीनस्थेऽर्के उत्तरामुखे गेहे कृते कुलक्षय" इति तु नारचन्द्रटिप्पनके ॥ 2 अत्र वास्तुनो दक्षिणपार्थोपपीडं सुप्तस्य नागस्याकारेण स्थापना, ततो भाद्रपदादिमासत्रिके प्राच्यां वास्तोः शिरः, दक्षिणस्यां पृष्ठं, पश्चिमायां पुच्छं, उत्तरस्यां कुक्षिः। मार्गादिमासत्रिके दक्षिणादिचतुदिक्षु शीर्षादीनि, फाल्गुनात्रिके पश्चिमादिचतुर्दिक्षु, ज्येष्ठादिमासत्रिके तूत्तरादिचतुर्दिक्षु । अयं भावः-कुक्षावेव प्रथमं खननारंभः कार्यः, नान्यदिक्षु । यदुक्तं-"शिरः खनेन्मातृपितृन्निहन्यात् , खनेच्च पृष्ठे भयरोगपीडाः । पुच्छं खनेत्स्त्रीशुभगोत्रहानिः, स्त्रीपुत्ररत्नानवसूनि कुक्षौ ॥१॥" इति दैवज्ञवल्लभे। केचिद्वास्तोर्वत्सनामाहुः । अनेन च वास्तोरङ्गादिकथनेन खातादौ दिग्नियम उक्तः। विदिग्नियमः पुनरेवम्-"ईशानादिषु कोणेषु वृषादीनां त्रिके त्रिके । शेषाहेराननं त्याज्यं विलोमेन प्रसर्पतः ॥१॥" अस्यार्थःसंहारेण शेषस्त्रिभित्रिभिर्मास4मति, ततो यदा मासत्रयं तन्मुखमीशाने तदा आग्नेये मासत्रयं नाभिः, नैर्ऋते मासत्रयं पुच्छं, वायव्यं मुत्कलं, श्रेयः । यदा वायव्ये मुखं तदेशाने नाभिः, आग्नेये पुच्छं, नैऋतं मुत्कलं, एवं संहारेण शेषो भ्रमति । वृषादित्रिके। ईशाने मुखम् , सिंहादित्रिके वायव्ये, वृश्चिकादित्रिके नैर्ऋते, कुंभादित्रिके खानेये मुखम् एवं च-“विदिक्त्रयं स्पृशस्तिष्ठेत् खवक्त्र १ नाभि २ पुच्छकैः ३ । शेषस्तत्रितयं त्यक्त्वा भूखातकार्यमाचरेत् ॥ १ ॥ नाभौ च म्रियते भार्या धनं पुच्छे मुखे पतिः । इति मत्वा शिलान्यासे भूखाते तत्रयं त्यजेत् ॥ २ ॥” इति वास्तुशास्त्रे ॥ 3 यत्रायेन समोऽधिको वा व्ययस्तद्गृहं त्याज्यमिति सर्वत्र भाव्यम् । एतेन व्ययादधिक आयः श्रेष्ठः, सोऽपि विषमोऽतिश्रेष्ठः स्थिरत्वात् । यल्लल्ल:-"कुर्यात् स्थिराधिकायं खयोनिभं शुद्धतारांशम्" । इति । यस्य गृहस्य नाम कर्तुर्नाम्ना समम् । यत्र यमांशोत्पत्तिः । यस्य राशिना सह खामिराशेः शत्रुषडष्टमकं द्विद्वादशादिकमुत्पद्यते । यस्य च तारा स्वामितारातस्त्रिपञ्चसप्तमी स्यात् । चकाराद्यस्य भं रक्षोगणे स्वामिभयोन्या सह विरुद्धबलिष्ठयोनिकं वा, तद्गृहं त्याज्यम् । यल्लल्लः- "आयविरुद्ध भवने न सुखं षडष्टके स्थिते मरणम् । न धनं द्विद्वादशके नवपञ्चमके खपत्यमृतिः ॥ १॥ निधनं सप्तमतारे पञ्चम. तारे च तेजसो हानिः । विपदस्तृतीयतारे यमांशके गृहपतेर्मृत्युः ॥२॥" नाडीवेधस्तत्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160