Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ९७ न्येषां राज्ञां योगैश्च ते त्वमी ॥ ५१॥ अर्कार्किशशिनः सिद्ध्यै राज्ञां लग्नारिमध्यगाः (१) । सितेज्यमन्दज्ञाराश्च लग्नास्तत्रिसुखारिंगाः (२) ॥५२॥ शुक्रज्ञार्काश्च लग्नस्वभ्रातृषु क्रमशः श्रिये (३)। लग्ना-३ रिंगौ च जीवार्की जयदौ व्यष्टमे विधौ (४) ॥ ५३ ॥ मन्दारौ त्र्यायषट्सु ज्ञसितेज्याश्चोत्कटाः श्रिये (५)। केन्द्रे च बलिनौ ज्ञेज्याविन्दौ त्वापोक्लिमेऽबले (६)॥ ५४॥ श्रिये विधुः सुखेऽस्ते तु ६ सितज्ञौ (७) व्यत्ययेन वा (८)। याने त्रिकोणकेन्द्रस्थाः सौम्याः षट् आयगाः परे (९)॥ ५५ ॥ जयाय मूर्ती मार्तण्डः सौम्यः स्खे सप्तमो विधुः (१०)। बृहस्पतिर्वा केन्द्रस्थः शेषेषु स्वायवर्तिषु (११) ९ ॥ ५६ ॥ यांतुः प्राग्दक्षिणयोर्जसितान्तर्जयकरः सुखे चेन्दुः (१२)। गुरुरेकान्तर आर्के (१३) ज्ञों वा शुक्राच (१४) भौमावा (१५) ॥ ५७ ॥ गुरुर्जयाय लग्नस्थः क्रूरैर्लाभ भोगतैः (१६) । तथा चन्द्रे-१२ ऽष्टमे षष्ठे शुक्रे लग्नगतो गुरुः (१७) ॥ ५८ ॥ सिद्ध्यै धीधर्मकेन्द्रेषु बुधवाक्पतिभार्गवैः । योगोऽधियोगो योगाधियोगैश्चैकैद्वितंत्रिकैः ॥५९॥ शुक्र व्यायाम्बुगं पश्यन् जीवो यात्रासु केन्द्रगः । राज्ञां दत्ते जयं क्रूरैः १५ ___ 1 वैश्यशूदकार्वादीनाम् । तिथिवारभलग्नादिशुद्धिनिरपेक्षमपि । 2 अर्धद्वयेऽपि यथासंख्यं योजना ॥ 3 क्रमश इत्युत्तरार्धेऽपि योज्यम् । व्यष्टमे इति यदीन्दुरष्टमगृहे न स्यात् ॥ 4 उत्कटा इति यत्रतत्रस्था अपि बलिन इत्यर्थः । चन्द्रे आपोक्लिमस्थे निर्बले च सति ॥ 5 सितज्ञौ सुखे, चन्द्रोऽस्ते इति व्यत्ययः । याने इति यात्रायां श्रिये स्युरिति योगः । परे क्रूराः ॥ 6 खं द्वितीयं । शेषेषु क्रूरसौम्येषु सर्वेषु । एवं योगा एकादश ॥ 7 प्राच्या दक्षिणस्यां वा चेद्यात्रा तदा ज्ञशुक्रयोर्मध्येऽन्तराले तिष्ठन्निन्दुः शुभः । परं यदि सुखे-तुर्यस्थाने स्यात्तदैव शुभः, नान्यथा । प्रतीच्युदीच्योस्तु यात्रायामयं योगो नापेक्ष्यः । तथा गुरुरेकान्तर इति शनितो गुरुरेकान्तरगृहे स्थित इसको योगः । ज्ञो वेति शुक्राद् बुध एकान्तरगृहे स्थित इति द्वितीयः। भौमाद् बुध एकान्तरगृहे स्थित इति तृतीयः । दैवज्ञवल्लभेऽप्युक्तम्-"भृगुजादथवा महीसुताद् बुध एकान्तरमे स्थितो यदा । रविजादथवा गुरुस्तदा, व्रजतो यान्त्यरयः क्षयं रणे ॥१॥" तदेवमत्र श्लोके योगाश्चत्वारः। 8 एते सर्वे प्रत्येकयोगाः सप्तदश ॥ 9 योगेन यो याति नृपोऽ. रिदेशं सुखेन सोऽभ्येत्यऽधियोगयाता । प्राप्नोति कीर्ति विजयं धनं च, योगाधियोगेन महीमशेषाम् ॥ इति दैवज्ञवल्लभे । विशेषाम्नायस्तु सुधीशृङ्गारवार्तिकेऽवलोक्यः ।
जै० १३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160