Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
९६ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे गमद्वारम् । : वर्जिते । बलहीनैश्च सौम्यैः स्यादभिषेणयतो भयम् ॥ ४७ ॥ दिगीशः
केन्द्रगः श्रेयान् दिग्बली भालगंस्तु न । बलिनौ जन्मलग्नेशौ केन्द्रोपच३ यगौ शुभौ ॥ ४८ ॥ सितेज्योविन्दुरार्किज्ञतमोऽन्त्याः सूर्यमङ्गलौ ।
ईशान्या
अग्नि
पत्र
रवि
उत्तर
यात्रालग्ने ललाटस्थग्रहचक्रस्थापना
मंगल दक्षिण
चंद्र
पश्चिम
वायव्य
नऋत्य सामादिसाधकाः केन्द्रोपचयेषु बलोत्कटाः ॥ ४९ ॥ पौरौं ज्ञजीवमन्दाः स्युरपरे यायिनो ग्रहाः । सफला यायिभिर्यात्रा बलिभिः स्थितिरन्यथा ६॥ ५० ॥ चौराणां शंकुनैर्यात्रा नक्षत्रैश्च द्विजन्मनाम् । मुहूत्तैः सिद्धयेऽनीचः ७ पापान्तरे ८ ऽष्टस्थ ९ इत्युक्तो बलवर्जितः ॥ १॥ एवमन्यत्रापि यथासंभवं दौर्बल्यं भाव्यम् । अभिषेणयत इति सेनयाऽभिमुखं प्रस्तावाद्वैरिणो विजयाय गच्छतः॥
1 दिगीश्वरो ललाटस्थो यदि वा दिग्बलान्वितः । वधबन्धप्रदो यातुः केन्द्रगस्तु शुभावहः' इति दैवज्ञवल्लभे। 2 ललाटग्रहफलं चैवम्-“शस्त्राग्निभयं १ व्याधि २ र्धनक्षयो ३ बन्धनं ४ मृति ५ र्व्याधिः ६ । हारिः ७ सैन्य विमर्दो ८ भालगदिगधिपफलं क्रमशः॥१॥" विशेषस्तु केतुरुदितः सन् यातव्यदिक्संमुखनतानो यात्रायां शुभः । तथा उपचयकरस्य प्रहस्य दिशं गच्छेत् न वपचयकरस्येति लल्लः । बलिनौ जन्मलग्नेशाविति जन्मेशलग्नेश. योगडान्तस्थल १ गोचरादिप्रातिकूल्य २ गतिप्रमाणवर्णवैकृत्य ३ सूर्यतो दक्षिणचारिख ४ प्रागुकाष्टादशविधदुर्बलखाना ५ मभावेन षड्विधबलसंपन्नखविजितरिपुवादीनां भावेन च बलिष्ठवं भावनीयम् । केन्द्रति सामान्योक्तावपि सप्तमवर्जे एव केन्द्र लग्नेशःशुभ इति ज्ञेयम्। विशेषस्तु-"क्रूरावपि जन्मलग्नेशौ सौम्यवदेव व्यवहर्तव्यौ सर्वकार्येषु सबलखविधानेन" इति लल्लः ॥ 3 भाग्ये मैत्रे शीतरश्मौ सपुष्ये द्वादश्यां वा शुक्रदृष्टे च लग्ने । अष्टम्यां वा तैतिलाख्ये प्रदिष्टा पूर्वाचार्यैरत्र संधानसिद्धिः' इति रत्नमालायाम् । 4 स्थायिनः । 5 शान्तप्रदीप्तदिग्विभागानुरूपफलैर्मरुदेशीयवृद्धानामनुभवसिदैरागन्तुकशकुनैः। 6 तेषा गुणैः। 7 शिवभुजगादिभिः शुद्धद्विघटिकारूपैः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160