Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
९८ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमवास्तुद्वारे। कलत्रादित्रायन्यगैः ॥ ६० ॥ बुधो वपुःसुर्खद्वेषिव्योमस्थो वीक्षितः शुभैः । जयाय राज्ञां पापेषु लग्नास्तव्ययवर्जिषु ॥ ६१ ॥ इति सप्तरूप३ कार्धेः सकलश्लोकत्रयेण चोक्तेषु । योगेषु, राजयोगेष्वपि शुभदा भूभुजां यात्रा ॥ ६२ ॥ सँकलेष्वपि कार्येषु यात्रायां च विशेषतः । निमित्तान्यप्यतिक्रम्य चित्तोत्साहः प्रगल्भते ॥ ६३ ॥ ऐन्यादिदिक्षु मातङ्गरथी६ श्वनरवाहनैः । व्रजेत्क्रमेण भूपालो दिकपालोल्लासिमानसः ॥ ६४ ॥
॥ इति गमद्वारम् ॥ ८९९ वास्तु नव्यं विभूत्यायुःकीर्तिकामो निवेशयेत्। ज्ञात्वाऽऽयव्ययाशास्तु चन्द्रेताराबले अपि ॥ ६५ ॥ ध्वजोधूमो९ हरिःश्वागौःखरोहस्तीद्विकः क्रमात् । पूर्वादिबलिनोऽष्टाया विषमास्तेषु "वृष सिंह गज चैव खटकबटकाट्याः । द्विपः काकः ८ | ध्वजः १ धूम्नः २ पुनः प्रयोक्तव्यो वापीकूपसरस्सु च ॥१॥ मृगेन्द्र
| ईशान | पूर्व । अग्नि मासने दद्याच्छयनेषु गजं पुनः । वृषं भोजनपात्रेषु च्छत्रादिषु पुनर्ध्वजम् ॥ २ ॥ अग्निवेश्मसु सर्वेषु गृहे वहयुपजीविनाम् । धूमं नियोजयेत् किंचि. च्छ्वानं म्लेच्छादिजातिषु ॥ ३ ॥ खरो वेश्यागृहे शस्तो ध्वांक्षः शेषकुटीषु च । वृषः सिंहो गजश्चापि
वायव्य
| पश्चिम | नैर्ऋत्य प्रासादपुरवेश्मसु ॥ ४ ॥' इत्यादि विवेकविलासे खरः ६ | वृषः ५ | वा ४ ___ 1 वृत्ताद्वैः । 2 बृहज्जातकोक्तमेषामतिविस्तृतखरूपं वार्त्तिकादवसेयम् । 3 यद्यपि निमित्तं किल दैहिकं वामदक्षिणाङ्गस्फुरणादि । उक्तं हि दैवज्ञवल्लभे-"स्यन्दनं दक्षिणे पार्श्वे विपृष्ठहृदये हितम् । वामपार्श्व तु नारीणां मनसश्चानुकूलता ॥ १॥" अगस्पर्शादि विङ्गितम् , दुर्गादिश्च शकुनः, लग्नादि तु ज्योतिषम् , तथाप्यत्राभेदकल्पनया सर्वेषां निमित्तत्वमेवोचे। चित्तोत्साह इति “अङ्गिरा मनोत्साहं" इत्युक्तेः प्रागविसंवादितयाऽनुभूतं प्रातिभज्ञानं लग्नादिभ्योऽपि बलवदित्यर्थः ॥ 4 इन्द्राग्नियमनैर्ऋतवरुणवायुकुबेरेशाना दिक्पतयः । 'ध्यायन्नाशाधीश्वरं हृष्टचेताः क्षोणीपालो निर्विलम्ब प्रयायात्' इति रत्नमाला. याम् । 5 वास्तु गृहहट्टप्रासादादि । विभूतीत्यादि अनेनेदमसूचि-'कार्यसिद्धिसुखायूंषि निमित्तशकुनादिभिः । ज्ञात्वा प्रष्टुहारमे कीर्तयेत् समयं सुधीः ॥१॥" अत्रादिशब्दादङ्गस्पर्शादि गृह्यते । ननु कथमङ्गस्पर्शनेन निर्णयः ? उच्यते-“शीर्ष १ मुख २ बाहु ३ हृदयो ४ दराणि ५ कटि ६ बस्ति ७ गुह्य ८ संज्ञानि । ऊरू ९ जानु १० जंघे ११ चरणा १२ विति राशयोऽजाद्याः ॥१॥" इति लघुजातके । अत्राजाद्या इत्युक्तं तथापि यत्तात्कालिकं लग्नं तदेव शिरः, ततोऽन्यांगानि । ततश्च-"कालपुंसो यदङ्गं तत्स्प्र(प्र)
या स्पृशति चेच्छुभैः। युक्तं विलोकितं वापि सद्मनिर्माणमादिशेत् ॥१॥” इति दैवज्ञवल्लमे॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
गजः ७
उत्तर
दक्षिण सिंहः ३

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160