Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
७२ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । ॥३६॥ मौञ्जीबन्धोऽष्टमे गर्भाजन्मतो वाऽग्रजन्मनाम् । राज्ञामेकादशे च स्थाद्वत्सरे द्वादशे विशाम् ॥३७॥ शाखाधिपे बलोपेते केन्द्रस्थेऽह्नि च तस्य ३ वा । बले सूर्येन्दुजीवानां वर्णनाथे बलीयसि ॥ ३८ ॥ माघादौ पञ्चके मासां पौष्णाश्विन्योः करत्रये । श्रुतिद्वये मृगादित्यपुष्येषूपनयः श्रिये ॥३९॥ युग्मम् ॥ पराजितेऽरिवेश्मस्थे नीचस्थेऽस्तंगते गुरौ । सितेऽपि चोपनीतः ६ स्यात् श्रुतिस्मृतिबहिष्कृतः ॥ ४० ॥ क्रमादेशेषु सूर्यादेः क्रूरो मन्दोऽतिपातकी । पर्युर्यज्वा च यज्वा च मूर्खश्चोपनयाद्भवेत् ॥ ४१ ॥ चतुष्टयेऽ
र्कादिषु राजसेवी, स्याद्वैश्यवृत्तिः क्रमतोऽस्त्रवृत्तिः । अध्यापकः कर्मसु ९षद्सु विद्वान , विद्यार्थयुक्तोऽन्त्यजसेवकश्च ॥ ४२ ॥ लग्ने गुरौ त्रिकोणे सिते सितांशे विधौ च वेदज्ञः । भवति यमांशे गुरुसितलनेषु जडो विशीलश्च ॥ ४३ ॥ विधुगुरुशुक्रैः सार्धनगुणहीनः कुजान्वितैः क्रूरः । १२ सबुधैर्बुधः सशौरैः स्यादुपनीतोऽलसो विगुणः ॥ ४४ ॥ चन्द्रे षष्ठाष्टमे
मृत्युर्मूर्खत्वमथवा बटोः । व्रतमोक्षेऽथ केशान्ते चौले चैवंविधो विधिः
॥ ४५ ॥ वह्नः परिग्रहं प्राहुः कृत्तिकारोहिणीमृगैः । उत्तरात्रितयज्येष्ठा१५ पुष्यपौष्णद्विदैवतैः ॥ ४६॥ केन्द्रोपचयधीधर्मेष्वन्दुं ज्ञसुरार्चितैः ।
शेषैत्रिषड्दशायस्थैरादध्याजातवेदसम् ॥ ४७ ॥ उदयेऽथ नवांशे वा
राशीनां जलचारिणाम् । उदयस्थे च शीतांशौ वह्निरगाय शाम्यति ॥४८॥ १८ क्रूराः कुर्युर्धने निःस्वमाढ्यं सन्तोऽन्नदं विधुः । हन्युश्छिद्रे ग्रहाः सर्वे
लग्ने च ज्ञयमौ द्विजम् ॥ ४९ ॥ जितैरस्तमितैर्नीचशत्रुक्षेत्रगतैरपि । सोमभौमसुराचार्यैराहिताग्निर्न नन्दति ॥ ५० ॥ चन्द्रेऽर्के वा त्रिशत्रुस्थे
लग्ने धनुषि वा गुरौ । मेषस्थेशास्तंगे वारे यज्वा स्यादात्तपावकः ॥५१॥ २२ नववाससः प्रधानं वासवपौष्णाश्विनादितिद्वितये । करपञ्चकध्रुवेषु च ___ 1 नववाससः परिधानं प्रधानं स्यादिति योगः । वासवेत्यादिः यदुक्तम्- "नष्टप्राप्ति १ स्तदनु मरणं२ वह्निदाहो३ऽर्थसिद्धि४-श्वाखोभीति५म॒तिदरथ धनप्राप्तिांगमश्च८ । शोको ९ मृत्यु १०नरपतिभयं ११ संपदः १२ कर्मसिद्धि १३-विद्यावाप्तिः १४ सदशन १५ मथो वल्लभवं जनानाम् १६ ॥१॥ मित्राप्ति १७रम्बरहृतिः १८ सलिलप्लुतिश्च १९, रोगो २०ऽतिमिष्टमशनं २१ नयनामयश्च २२ । धान्यं २३ विषोद्भवभयं २४ जलभी२५र्धनं च २६, रत्नाप्ति२७रम्बरधृतेः फलमश्विभात् स्यात् ॥ २॥" न च केवलं श्वेतस्यैव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160