Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
८८ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । प्रेगुणं चोपेक्ष्य मङ्गलमशेषम् असमापिते च सूतकयुगेऽङ्गनत्तौ च नो यायात् ॥ २२ ॥ अवमन्य माननीयान्निर्भर्त्य स्त्री च कमपि संताड्य । ३ बालमपि रोदयित्वा जिजीविषु व निर्गच्छेत् ॥ २३ ॥ क्षुतगृहकलहज्वलनौतुयुद्धदुर्वचनवसनसङ्गाद्यम् । अशुभं यात्रावसरे शुभमपि शकुनागमाद्विन्द्यात् ॥ २४ ॥ आकालिकीषु विद्युद्गर्जितवर्षासु वसुमतीनाथः । ६ उत्पातेषु च भौमान्तरिक्षदिव्येषु न प्रसवेत् ॥ २५ ॥
लग्नस्य दिग्मुखचक्रम्
पूर्व यातव्यं दिग्मुखे लग्ने सिद्ध्यै शीर्षोदये मेष सिंह धन
तथा। एतद्विलोमयोर्जातु यात्रा यातुन ९ सिद्धये ॥२६॥ जन्मलग्ने शुभा यात्रा
जन्मराश्युदये तु न । तयोश्वोपच"यस्थेषु राशिष्विष्टा परेषु न॥२७॥
उत्तर
कर्क वृश्विक मीन
वृष कन्या मकर
दक्षिण
1 प्रगुणलं सर्वेषु योज्यम् । उत्सवः कौमुद्यादिः । स्नानमुल्लाघनस्य सामान्येन वा । मगलं विवाहपुत्रान्नप्राशनादि । सूतकयुगं जातमृतसूतकभेदात् ॥ 2 अत्रैतदपि लल्लोक्तं लक्ष्यम्-"प्रमत्तो व्याधितो भीतः श्रान्तः क्रुद्धो बुभुक्षितः । अध्वानं न प्रपद्येत क्लीबवेषस्तथैव च ॥१॥ रात्रौ तु मैथुनं कृत्वा प्रभाते योऽभिगच्छति । यात्राकालेऽथवा प्राप्ते मैथुनं यो निषेवते ॥ २॥ यो वा प्रस्थानके गत्वा पुनर्ग्रहमुपागतः । इत्येवमादिचेष्टाभिः सिद्धिर्नास्त्यभिगच्छतः ॥ ३ ॥" 3 आकालिक्योऽकालजाः गर्भ वर्षाकालं वा विना संजाता इत्यर्थः । वसुमतीनाथ इति उपलक्षणवात्सामन्तादेराचार्यादीनां च ग्रहणम् । उत्पातेषु चेति चकारदाहुयोगिन्यावपि चिन्तयेदिति रत्नभाष्ये । भौमेत्यादि भौमो भूमिकम्पधडहडादिः । यच्च चराणां स्थिरत्वं स्थिराणां वा चरवं पुष्पफलादिवैकृतं वा स सर्वोऽपि भौम उत्पातः । आन्तरिक्षा उल्कानिर्घातपवनगन्धर्वपुरशकचापरोहितैरावत. परिवेषदंडपरिघादयः । दिव्याश्चन्द्रार्कोपरागादिग्रहःवैकृतकेतुदर्शनादयः । लालाटं धनुरैन्द्रं न शुभकृदन्यत्र शस्तफलमिति तु लल्लः । न प्रवसेदिति आ सप्ताहादिति दैवज्ञ. वल्लमे । एकाहं तु त्याज्यमेवेति सारंगः । दृष्टः केतुः षोडशाहं विवर्ण्यश्चैत्रे वैशाखे च दृष्टः शुभोऽसौ इति तु वराहः ॥ 4 यात्रायां लग्नं प्रायश्चरमेव ग्राह्यम् । 5 'अनिष्टदं दिक्प्रतिलोमलमं पृष्ठोदये वाञ्छितकार्यनाशः।' इति लल्लः। 6 जन्मलमे इति यात्राकर्तु.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160