Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
९० जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । लग्नानि नौयानं जलभेष्वपि । जानीयाल्लोकतश्चात्र राशीनां वश्यतां मिथः
॥३१॥ जन्मकाले शुभैर्युक्ता द्वितीयास्तरणेश्च ये । निष्क्रूरा निर्विकाराश्च ३ ते लग्ने राशयः शुभाः॥३२॥ यच्च वश्यं स्वलग्नेन्द्वोर्न च वश्यं द्विषस्तयोः। शत्रोरेवाष्टमं ताभ्यां लग्नं यातुर्जयावहम् ॥३३॥ विमुक्ताक्रान्तभोग्यानि राश्यर्धान्युष्णरश्मिना । ऊर्ध्वतिर्यगधोमुख्यो होराः स्युरुदयावधि ॥३४॥ जयंमूर्ध्वमुखी होरा विपदस्तिर्यगानना । अधोमुखी रणे यातुर्भङ्गं दिशति ७ लग्नगा ॥ ३५ ॥ द्रेष्काणः फलरत्नाढ्यः शुभनाथः शुभेक्षितः । शुभोऽ
वृश्चिकवदेव बलाधिक्यं विचार्य वश्यता भावनीया । समा द्युसंस्था इति इष्टलग्नं किल दिवा स्यादात्री वा, तत्र दिवा समराशयो विषमराशीनां वश्याः, रात्रौ तु विषमराशयः समराशीनां वश्या इति । अस्य प्रयोजनं तु “यच्च वश्यं खलग्नेन्द्रोः" इति ( ३३ छंदसि ) वक्ष्यति ॥
1 सूर्याद्वितीयमृक्षं वेशिः' इति जातके संज्ञा । 2 क्रूरभुक्तराशिः सविकारः, चन्द्रेण भुक्तस्तु निर्विकारः। 3 यात्रालग्नम् । 4 या होराऽर्केण भुक्ता मुक्ता सा ऊर्ध्वमुखी, भुज्यमाना तिर्यमुखी, भोक्ष्यमाणा बधोमुखी, पुनस्तदनेतन्यस्तिस्रः क्रमादूर्वतिर्यगधोमुख्यः पुनस्तथैव तिस्रः क्रमादूर्वादिमुख्यः, एवं पुनः पुनरुदयावधीति सूर्योदयं यावत् । यद्वा उदयो लग्नं तत्राधिकृता होरेत्यर्थः, तं यावत् एवं त्रिविधा होराः कल्प्याः । एवं चाहोरात्रे चतुर्विंशतिहोरात्मके त्रिविधहोराणामष्टाष्टावृत्तयः स्युः ॥ 5 जयमिति एवं कल्प्यमाने सत्यभीष्टा लग्नहोरा ययूर्ध्वमुखी स्यात्तदा जयदा ॥ 6 राशौ राशौ यत्रयभावात् षत्रिंशद्रेष्काणाः स्युः, तेषु यः फलेन रत्नैरुपलक्षणखात्पुष्पै डैर्वाऽऽन्यः सौम्यस्वामिकः सौम्येन पूर्णदृशा दृष्ट एवं सौम्याकारो वा यः स्यात्स यात्रालग्ने शुभः । अशुभस्विति यस्तु शस्त्रसग्निभिर्युतः, केचित् पावकस्थाने पाशकं पठन्ति, तेन पाशैबन्धनैर्वा युतः, तथा क्रूरदृष्टः उपलक्षणत्वात् क्रूरयुतः क्रूरेशः क्रूराकारो वा सोऽशुभः । उक्तं च-"द्रेष्काणाकारचेष्टागुणसदृशफलं योजयेवृद्धिहेतोर्टेष्काणे सौम्यरूपे कुसुमफलयुते रत्नभाण्डान्विते च । सौम्यैदृष्टे जयः स्यात्प्रहरणसहिते पापदृष्टे च भङ्गः, सानो दाहोऽथ बन्धः सभुजगनिगडे पापयुक्तेऽपि वाऽश्रीः ॥ १॥" तेषां रूपाणि चैवं बृहजातके-मेषे प्रथमद्रेष्काणो नरोऽभ्युद्यतपशुहस्तः कृष्णो रक्ताक्षो रौद्रः १ । अयं द्रेष्काणो मनुष्य एव, विशेषानभिधानात् , एवं येषु विशेषो न वक्ष्यते ते मनुष्या एव क्षेयाः। द्वितीयः स्त्री शोणाम्बराऽश्वास्या दीर्घमुखोरुपादी (पदी) एकेनांहिणोपलक्षिता, चतुष्पदोऽयं, तत्तुल्यास्यत्वात् , एवमग्रेऽपि यथायोगं भाव्यम् २। तृतीयो नरः क्रूरः कपिलो रक्ताम्बरोऽभ्युद्यतदंडहस्तः ३ ॥१॥ वृषे आयः स्त्री कुञ्चितलूनकेशी स्थूलोदराऽग्निदग्धवस्त्रा भूषणानीच्छति १ । द्वितीयो नरोऽजास्यो धान्यक्षेत्रवास्तुहलशकटकर्मणि दक्षश्चतुष्पदोऽ. यम् २। तृतीयो नरो बृहत्कायपादः ३ ॥२॥ मिथुने आद्यः स्त्री सुरूपा दीनप्रजा उच्छ्रित
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160