Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 102
________________ ९ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ९३ जनने बली । रोऽपि विविधो भद्रस्तनौ सौम्योऽपि नेतरः ॥ ४२ ॥ जन्मकाले विधोर्यद्वाऽन्योऽन्येनोपचयस्थिताः । तानाख्याः सौम्यवत्क्रूरा ये ग्रहाः खः खोचे खत्रिकोणे वा स्थिताः३ ६ > ४ गु.चं. २ केन्द्रेषु स्युस्ते सर्वेऽप्यन्योन्यं कारकसंज्ञाः, तेषां मध्ये दशमकेन्द्रस्थो ग्रहः शेषग्रहाणं विशिष्य कारकः, सर्वेषां चैतेषां चन्द्रयुतिष्ट्या बलवत्त्वम्, यथा कर्के लग्ने तस्थे चन्द्रेडभैरगुरुमन्दाः खखोचस्थाः सन्तो मिथः कार काः स्युः। जातकोक्ताश्च कारकाः ॥ ४३ ॥ जन्मलग्नेशयोस्तानः कारको वाऽपि दशाः स्युः क्रमादेताः ॥१॥ रवी १न्दु २ भौम ३ ज्ञ ४ शनी ५ ज्य ६ राहु ७ सकेतु ८ शुक्रेषु ९ नखाः २० खबाणाः ५० । अष्टाश्वि २८ षड्बाण ५६ रसाग्नि ३६ देव ३३ देवा ३३ तिशीत्य ३४ भ्रहया ७० दशाहाः ॥२॥" सर्वे दिनाः षष्ट्यधिका त्रिशती ३६० । “हानिं १ धनं २ रुजं ३ लक्ष्मी ४ दैन्यं ५ लक्ष्मी ६ च बन्धनम् । भयं ८ श्रियं ९ चार्कादीनां दद्युदिनदशाः क्रमात् ॥ ३॥" अत्रायमानायः-खनामराशौ. यदिनेऽर्कः संक्रान्तस्तद्दिनादारभ्य वर्तमानदिनं यावद्दिना गण्यन्ते इयन्तो दिना गता इति, तत्राद्या विंशतिर्दिना रवेर्दिनदशा, अग्रे पश्चाशद्दिना इन्दोरित्यादि, एवं गणने यस्य ग्रहस्य दिनदशा तदानीं समेति स दशापतिरिति । सद्यः सफल इति यस्तदानीं गोचरेण प्रतिकूलवेधेन वा शुभः स सद्यः सफलः, यस्तु गोचरेणानुकूलवेधेन वाऽशुभः स सद्योऽफलः । तथा जन्मपत्रिकायां यो बली, रूपवानित्यादिवदतिशायने मत्वर्थीयोऽयम्, ततो यः सर्वोत्कृष्टबल इत्यर्थः । इतर इति यो वर्तमानदशेशस्यारिः, यो वा तदानीमफलः, यो वा जन्मकाले निर्बल इति । ननु यदि जनने बलीत्युक्तं तदा जन्मनि सर्वोत्कृष्टबलोऽपि यो मृत्युस्थलादिनाऽनिष्टदस्तस्यापि मूतौ ग्राह्यलप्रसङ्गः । मैवम् , "जन्मन्यनिष्टः सौम्योऽपि" इत्यनेनैव तस्य निषेधभवनात् ॥ __ 1 तथा लग्नस्थग्रहस्य दशमतुर्यस्थो ग्रहः सर्वोऽपि खगृहखोच्चखत्रिकोणेष्वस्थितोऽपि कारकाख्यः स्यात् । तथा लग्नं केन्द्रं वा विनाऽपि स्थितस्य ग्रहस्य यदि कश्चिद्ग्रहो दशमस्थाने खर्वोचत्रिकोणानामन्यतमस्थो निसर्गमैत्र्या तात्कालिकमैत्र्या च संपन्नः स्यात्तदा सोऽपि तस्य कारकाख्यः स्यात् । उक्तं च-"खर्कोच्च (क्षतुं)गमूलत्रिकोणगाः; कंटकेषु यावन्त आश्रिताः । सर्व एव तेऽन्योऽन्यकारकाः, कर्मगस्तु तेषां विशेषतः॥१॥" अत्रोदाहरणम्-"कर्कटोदयगते यथोडुपे,खोच्चगाः कुजयमार्कसूरयः।कारका निगदिताः परस्परं १, लग्नगस्य सकलोऽम्बराम्बुगः २॥ २ ॥" अत्र सकल इति खगृहोचत्रिको. गेष्वस्थितोऽपीति भावः । "खर्शकोणोच्चगः खेटः खेटस्य यदि कर्मगः । सुहृत्तद्गुणसंपन्नः कारकश्चापि संस्मृतः ॥३॥" 2 नायकाः स्युः प्रसूतौ ये रक्षका ये च वर्धकाः । वे क्रूरा अपि यात्रायां लग्नस्थाः शुभदा ग्रहाः' इति दैवज्ञवल्लमे, खरूपं चैषां बृहज्जातके। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160