Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे गमद्वारम् । ८९
पापैरस्ताम्बुगैईष्टे युते वा जन्मलग्नभे । सौम्यग्रहैस्तु नैवं चेत्तदा यातुः पराभवः ॥२८॥ अष्टमं खेन्दुलनाभ्यां ताभ्यां षष्ठमथ द्विषः । तद्राशिनाथयुक्तं वा लग्नं यातुरनर्थकृत् ॥ २९॥ कर्कवृश्चिकमीनानामुदयेशे च न व्रजेत् । मूर्तिस्थेऽहर्बले रात्रौ रात्रिवीर्येऽह्नि च ग्रहे ॥३०॥ सिद्ध्यै सौम्येश-४
नृपादेर्यजन्मलग्नं तस्मिन् लग्ने यात्रा शुभा, एवमग्रेऽपि भाव्यम् । अनेन चेदं सूचयतिआदौ तावज्जनुर्लग्ने ज्ञाते सति यात्रालग्नं देयं, नान्यथा, यतो जन्मलग्ने ज्ञाते सति दशायुर्ग्रहबलान्यवलोक्य दत्तं यात्रादिमुहूर्त फलदं स्यात् । “अज्ञातजन्मनोऽप्यन्यैर्यानं योज्यमिति स्मृतम् । प्रश्नलग्न निमित्ताद्यैर्विज्ञाते सदसत्फले ॥ १॥" इति रत्नमालायाम् । अत्र यानं योज्यमिति यात्रालग्नं देयमित्यर्थः । जन्मराशीति जन्मनि योन्दुः स जन्मराशिः स एवोदयो लनं तत्र यात्रा न शुभा । रत्नमालायां तु जन्मराशिलग्नेऽपि शुभा यात्रेत्युक्तम् । तयोरिति जन्मलग्नजन्मराश्योरपेक्षया ये उपचयस्थास्त्रिषड्दशैकादशा राशयः परेषु द्वयोरप्यनुपचयस्थराशिषु यात्रा नेष्टा । विशेषस्तु-राशेर्जन्मराशिर्जन्मलग्नं वा तदधिपो वा तत्काललग्नाच्चतुर्थे सप्तमे वा स्थानके भवतस्तदाऽपि यात्राकर्तुर्जयः । यदि च शत्रुसत्कजन्मराशिजन्मलमयोरुपचयगृहाणि चतुर्थे सप्तमे वा स्युस्तदापि जय एवेति रत्नमालायाम् ॥
1 यात्रालग्नकुण्डल्याम् । विशेषस्तु यात्रासमये जन्मकुण्डलिकसंबधिनी अष्टमषष्ठभवने क्रूरसौम्यग्रहाधिष्ठिते अशुभे । यदुक्तं दैवज्ञवल्लमे 'वधः प्रयातुस्त्वरिभिः प्रसूतौ रन्ध्रादिमे क्रूरशुभान्विते चेत्' । 2 षष्ठमस्यापि । 3 नवांशे । आद्ययोःकीटत्वेन यात्रायामक्षमतादर्जनम् । मीने तु प्रस्थितो वक्रेण पथा भ्रान्वा भ्रान्वाऽसिद्धकार्यः समेति । 4 यात्रालग्नस्थे। 5 सिद्ध्यै इति कार्येष्विति शेषः । नौयानमिति जलचरलग्ने, उपलक्षणखाजलचरनवांशे वा नौयात्रासिद्धिः। प्रवहणपूरणे च निर्विघ्नतालाभौ स्यातां । वश्यतामिति, उक्तं हि दैवज्ञवल्लमे-"चतुष्पदा द्वयंहिवशा विसिंहाः, सरीसृपश्चाम्बुचरास्तु भक्ष्याः । सिंहस्य वश्या विसरीसृपाः स्युरूह्यं जनोकव्यवहारतोऽन्यत् ॥ १॥ स्थलाम्बुसंभूतसरीसृपाख्या, भवन्ति वश्या बलिना खकानाम् । समा द्युसंस्था विषमान् भजन्ते, वश्या रजन्यां विषमाः समानाम् ॥ २॥" अनयोरर्थः-अजवृषसिंहा धनुरपराध मकराद्याधं च चतुष्पदाः, मिथुनकन्यातुलाकुंभा धनुराद्याधं च मनुष्याः, कर्कमीनौ मकरपश्चाधं च जलचराः, सरीसृपो वृश्चिक इति । ततश्च सिंहं विनाऽन्ये मेषवृषवृश्चिककुंभा मानुषाणां वश्याः, जलचराः कर्कमकरमीना मनुष्याणां भक्ष्याः, सिंहस्य वृश्चिकं विना सर्वे वश्याः। अन्यदिति वृश्चिकस्य सिंहोऽपि वश्यः। सर्वे पुराशयः कन्याया वश्याः, धनुषः सर्वोऽपि वश्य इत्यादि । स्थलाम्बुसंभूतेति यदि द्वावपि राशी स्थलजौ जलजौ सरीसृपौ वा तदा द्वयोर्मध्ये यो बलिष्ठस्तस्यैतरो वश्यः,यथा वृषस्य मेषो वश्यः, मकरस्य मीनकौं वश्यौ, वृश्चिकस्यापरो वृश्चिको बलहीनत्वे सति वश्यः स्यात् , मेषद्वयवृषद्वयादीनां संभवेऽपि च
जै० १२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160