________________
८२ जैनज्योतिर्ग्रन्थसंप्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । कालः स तु दक्षिण एव सौख्याय ॥ १३ ॥
पाशस्थापना
११
ऊर्व
पूर्व आग्नेयी दक्षिण | नैर्ऋत्य पश्चिम वायव्य | उत्तर ईशान
| १० शु.१ । २ ११ । १२ । १३ । | १४ | १५ | कृ. १
कालस्थापना पश्चिम वायव्य | उत्तर ईशान पूर्व आग्नेयी दक्षिण नैर्ऋत अधः कृ. ६ ७ ८ ९ १० ११ १२ | १३
शु. १ २ ३ ४ ५ ६ ७ ८ ९ १० । ११ । १२ । १३ | १४ | १५ | कृ. १| २ |
* राहुचार स्थापना अहोरात्रे द्विरावृत्तिः राहुरईसंमुखवामोऽष्टसु यामार्धे
ईशान ४ । पूर्व १ आमेयी ६ ३ध्वहर्निशं (मुखात् । क्रमशः
उत्तर ७ अर्धप्रहर । दक्षिण ३ षष्ठ्यां षष्ठ्यामिष्टः प्राच्यादिषु प्रचरन् ॥ १४ ॥
| वायव्य । पश्चिम नैऋत्य
२
१ * जामद्धे राहुगई पू १ वा २ दा ३ ई ४ प ५ आ ६ उ ७ नै ८ दिसासु सूत्तरामेय्यादियथोक्तं क्रमाच्छेषाणि यामार्धानि । एवं द्वितीयायां प्रथमं यामार्धमुत्तरस्यां, शेषाण्याग्नेय्यादिप्राच्यन्तसप्तदिक्षु इत्यादि । एवं चाहोरात्रेण दिगष्टकेऽस्या द्विरावृत्तिः ॥
1 कालः। 2 पाशस्तु वामे । 'कुन्जा विहारि वामो पासो कालो अ दाहिणओ' इति दिनशुद्धौ । वास्तुविद्याविदस्वाहुः-"शुक्ल प्रतिपदादितिथिचतुष्के पूर्वाग्नेय्यादिदिक्चतुष्के पाशः, पञ्चम्यामूर्ध्वम् । ततः षष्ठ्यादितिथिचतुष्के पश्चिमवायव्यादिचतुर्दिक्षु पाशः, दशम्यां बधः । पुनरेकादश्यादितिथिचतुष्के पूर्वाग्नेय्यादिचतुर्दिक्षु राकायां तूर्ध्वम् । पुनः कृष्णप्रतिपदादितिथिचतुष्के पश्चिमवायव्यादिचतुर्दिक्षु पाशः, पञ्चम्यां वधः । एवमेव तृतीयाऽप्यावृत्तिर्वाच्या । तत्संमुखश्च सदापि काल इति अत एव पूर्णातिथिषु प्रासादादेः खातध्वजारोपादि तैर्नेष्यते, अध ऊर्च वाऽप्यस्य कालस्य वाऽवश्यसंभवादिति” । तथा"दिणवार पुव्वाईकमेण संहारि जत्थ ठाणि सणी । कालं तत्थ वि माणसु तस्समुहु पास भणइ इगे ॥१॥" इति ज्योतिषसारे । अत्रेशानवर्ज गणनीयं, ईशगृहत्वेन तत्र कालस्य प्रवेशाभवनादिति ते प्राहुः । एषां मते वारप्रतिबद्धावेव कालपाशौ, न तिथिप्रतिबद्धौ ॥ 3 यातां पृष्ठतो दक्षिणतश्च । 4 प्रभातात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com