Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 93
________________ ८४ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गंमद्वारम् । प्रवेशः पृष्ठगे द्वयम् ॥ १६ ॥ 'हंसेऽन्तरा विशति दक्षिणतोऽथ पृष्ठे, कृत्वा रविं प्रवहनाडिपदं पुरश्च । सिद्ध्यै बजेदथ विजेतुमना विपक्ष३ पक्षं स्वतस्तु विदधीत विना न पक्षम् ॥ १७ ॥ शुक्रस्तु यत्रोदयति स्थयोदक्षिणापश्चिमे यदि गच्छेत् कर्कादिस्थयोश्चोत्तरापूर्वे यदि गच्छेत् , तदा सूर्ये मकरादिस्थे दिवा दक्षिणापश्चिमे यदि गच्छेद्, चन्द्रे वा कर्कादिस्थे रात्रावुत्तरापूर्वे यदि गच्छेत्तदा यातुधबन्धादिदोषाः ॥ ___ 1 अध्यात्मशास्त्ररीत्या हंसः प्राणवायुस्तस्मिन् विशति सति न तु निःसरति सति । यदाहुराध्यात्मिका:-"षट्शताभ्यधिकान्याहुः सहस्राण्येकविंशतिम् । अहोरात्रे नरे वस्थे प्राणवायोगेमागमः ॥१॥" प्रवहा प्रविशत्पवना पूर्णा नाडी नासारन्ध्ररूपा यस्य स्यात्तत्पदं वामं दक्षिणं वाऽहिं पुरः कृत्वा च सिद्धयै कार्यस्येति शेषः । उक्तं च विवेकविलासे-"दक्षिणे यदि वा वामे यत्र वायुर्निरन्तरः । तं पादमग्रतः कृत्वा निःसरेन्निजमन्दिरात् ॥१॥ न हानिकलहोद्वेगाः कंटकैर्नापि भिद्यते । निवर्तते सुखेनैव क्षुद्रोपद्रववर्जितः ॥ २ ॥ दूरदेशे विधातव्यं गमनं तुहिनद्युतौ । अभ्यर्णदेशे दीप्ते तु तरणाविति केचन ॥ ३ ॥" अत्र तुहिनेति वामदक्षिणनाज्योः क्रमाचन्द्रसूर्यसंज्ञेयम् । विशेषस्तु-"दक्षिणनाड्यां पूर्णायां विषमपदैः १-३-५-७-९ गन्तव्यम् , प्रतीचीदक्षिणयोश्च न गन्तव्यम् । वामायां तु पूर्णायां समपदैः २-४-६-८-१० गन्तव्यम् , पूर्वोत्तरयोश्च न गन्तव्यमिति" खरोदयविदः । व्रजेदिति प्रस्तुतहंसचारादिशुद्धौ सत्यां जिनं प्रदक्षिणीकृत्य व्रजतो विशिष्य सर्वार्थसिद्धिः स्यात् । उक्तं च यतिवल्लमे"प्राणप्रवेशे वहनाडिपादं, कृत्वा पुरो दक्षिणमर्कबिम्बम् । प्रदक्षिणीकृत्य जिनं च याने, विनाप्यहःशुद्धिमुशन्ति सिद्धिम् ॥ १॥" उपलक्षणवाच्च प्रवेशेऽप्ययमेव विधिः । यदुक्तं दिनशुद्धौ-"पुन्ननाडिदिसापायं अग्गे किच्चा सया विऊ । पवेसं गमणं कुज्जा कुणंतो साससंगहं ॥ १॥" अथ विजेतुमना इति अरिं जिगीषुः सन् अर्थात्तमेव खतः सकाशात् आनो वायुस्तस्य पक्षं पार्श्व विना, एतावता शून्यपाधं कुर्यात् । केचित् वितानपक्षे इति पेठस्तत्र वितानशब्दः शून्यार्थः । कोऽर्थः ? रिक्तेऽङ्गे रिपुः कार्यों, न तु पूणे, यथा सुखाजीयते अर्थाच्चेष्टवर्गः पूर्णाङ्गे कार्यः । उक्तं च विवेकविलासे"अरिचौराधमर्णाद्या अन्येऽप्युत्पातविग्रहाः । कर्तव्याः खलु रिक्ताङ्गे जयलाभसुखार्थिभिः ॥ १॥ गुरुबन्धुनृपामात्या अन्येऽपीप्सितदायिनः । पूर्णाङ्गे खलु कर्तव्याः कार्यसिद्धिमभीप्सता ॥ २ ॥” दक्षिणतोऽथ पृष्ठे कृत्वा रविमित्येतदत्रापि योज्यम् । यदुक्तं यतिवल्लभे-“वहनाडिगतो वाच्यो दक्षिणेऽर्केऽर्थलब्धये । रिक्तनाडीगतः शत्रुर्जीयते पृष्ठगे रवौ ॥१॥" 2 शुक्रो यत्रेति यस्यां दिशि प्राच्या प्रतीच्यां वोदेति तद्दिशि यातां संमुखः स्यादित्यग्रे योज्यम् । भ्रमन् वेति यथा रवेर्धमणवशाच्चतुर्दिक्स्पर्शनमूचे तथा शुक्रोऽपि भ्रमन् यस्याः प्राच्यादिदिशो यां दिशं याति यदा मेषाद्याश्चत्वारश्चत्वारः पूर्वाद्या. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160