Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 92
________________ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ८१ मेष सिंह धन पूर्व चन्द्रश्चरति पूर्वादौ क्रमात्रिर्दिक | चतुष्टये । मेषादिष्वेव यात्रायां | संमुखस्त्वैतिशोभनः ॥ १५ ॥ कर्क वृश्चिक मीन उत्तर चन्द्रचार यंत्र दक्षिण वृषभ कन्या मकर रविद्वौं द्वौ तु पूर्वादौ यामौ राज्यन्ययामतः । यात्रास्मिन् दक्षिणे वामे ४ 1 दिनशुद्धौ बस्य शुक्रवत्रिविधमपि संमुखत्वं ग्राह्यमुक्तं यथा 'उदयवसा १ अहवा दिसि २ दारभवसओ ३ हवइ ससी समुहो । सो अभिमुहो पहाणो गमणे अमियाई परिसंतो ॥' 2 उक्तं च नारचन्द्रे 'जयाय दक्षिणो राहुर्योगिनी वामतः स्थिता । पृष्ठतो द्वयमप्येतचन्द्रमाः संमुखः पुनः' अतिशब्दाद्दक्षिणोऽपीन्दुः शुभः यथा नारचन्द्रटिप्पनके 'संमुखीनोऽर्थलाभाय दक्षिणः सर्वसंपदे । पश्चिमः कुरुते मृत्यु वामश्चन्द्रो धनक्षयम् ॥ 3 राम्यन्त्येति रात्रेरन्त्यं दिनस्य प्रथमं यामं चार्कः प्राच्यां तिष्ठति, दिनमध्यमयामौ तु दक्षिणस्याम्, दिनान्त्ययाम राव्याद्ययामं चापरस्याम्, रात्रेमध्यमयामौ तूदीच्याम् । नारचन्द्रे तु सर्वग्रहाणामुदयसमयादारभ्य भ्रमणवशादष्टदिक्स्पर्शनमूचे । तथाहि"खस्योदयस्य समयात्पूर्वयामादितः क्रमात् । संचरन्ति ग्रहाः सर्वे सर्वकालं दिगष्टके ॥१॥" यात्रेति दक्षिणेऽर्के यात्रा कृता शुभा । यल्लल्लः-"न तस्याहारको विष्टिर्न शनैश्वर भयम् । व्यतीपातो न दुष्येच यस्यार्को दक्षिणस्थितः ॥ १॥" नक्षत्रसमुच्चयेऽप्यत एवोक्तम्-"पूर्वाह्न चोत्तरां गच्छेत् प्राच्या मध्यंदिने तथा । दक्षिणामपराह्ने तु पश्चिमामर्धरात्रके ॥१॥" एवं गमनेऽर्को दक्षिण एव स्यादिति भावः । लल्लः पुनरपि चन्द्रार्कवारानुकूल्यमेवमाह-"रविशशिकरप्रदीपां मकरादावुत्तरां च पूर्वा च । यायाच कर्कटादौ याम्यामाशां प्रतीची च ॥ १॥ अयनानुकूलयानं हि तमन्द्वोर्द्वयोरसंपत्तौ । धुनिशं प्रगृह्य यायाद्विपर्यये क्लेशवधबन्धाः॥२॥" अनयोरर्थः-यदाऽन्दू मकारादिषट्के उत्तरायणे स्वः तदा पूर्वामुत्तरां च सर्वदा गच्छेत् । यदा च ती कर्कादिषट्के दक्षिणायने खस्तदा दक्षिणां पश्चिमां च सर्वदा गच्छेत् । सर्वदेवि कोऽर्थः ? दिवा रात्रौ चेति । अर्केन्द्वोरेकायनासंभवे तु यथासंख्यं दिवानिशं गच्छेत् । अयमर्थःयदाऽर्को मकरादौ तदा दिने उत्तरां पूर्वा च गच्छेत् , यदा कर्कादौ तदा दिने दक्षिणां पश्चिमां च गच्छेत् । एवं चन्दे मकरादिस्थे रात्रावुत्तरां पूर्वा च गच्छेत् , कर्कादिस्थे तु रात्रौ दक्षिणां पश्चिमां च गच्छेदिति । विपर्यये लशुभं कोऽर्थः ? रवीन्द्रोर्मकरादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160