Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 75
________________ ६६ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्शी कार्यद्वारम् । १ शेषेषु च द्वयोः ॥ २३ ॥ चक्रे त्रिनाडिके धिष्ण्यमेकनाडिगतं शुभम् । तेनैकनक्षत्रेऽपि पादभेदाच्छुभमेव, एकपादत्वे तु न शुभम् । यदुक्तम्-"नक्षत्रमेकं यदि भिनराश्योरभिन्नराश्योरपि भिन्नमृक्षम् । प्रीतिस्तदानीं निबिडा नृनार्योश्चेत्कृत्तिकारोहिणिवन्न नाडिः ॥१॥" अत्र कृत्तिकारोहिणिवदिति यथा कृत्तिकारोहिण्योमिथो नाडीवेधोऽस्ति तथा नाडीवेधो यदि स्यादित्यर्थः । तथा-"नाग्निदहत्यात्मतनुं यथा वा, द्रष्टा खदृष्टेन हि दर्शनीयः । एकांशकत्वे समतैव तद्वन्न भर्तृभार्याव्यवहारसिद्धिः ॥२॥ एकपादत्वेऽपि शुभमेवेत्यन्ये । यदुक्तम्-"पराशरः माह नवांशभेदादेकक्षराश्योरपि सौमनस्यम् । एकांशकत्वेऽपि वशिष्ठशिष्यो नैकत्र पिंडे किल नाडिवेधः ॥ ३ ॥" शेषेषु च द्वयोरिति शेषेषूभयसप्तम १ दशमचतुर्थ २ तृतीयैकादशेषु ३ द्वयोरपि संबन्धिनोः श्रेय एव राश्योरेवात्र मैत्रीत्यतो न तदीशयोमैत्री विचार्या । यद्गदाधरः--राशिकूटे शुमे लब्धे ग्रहमैत्रीं न चिन्तयेत् । अलामे राशिकूटस्य ग्रहमैत्री तु चिन्तयेत् ॥ १॥" तत्रापि खामिमैत्र्ये एकखामिकत्वे च श्रेष्ठतरमेव । सर्वेषामेषां क्रमात् स्थापना पृष्ठ ६७-अत्रो. भयसप्तमेषु तृतीयैकादशेषु च खामिमैत्र्यचिन्ता नास्त्येव । दशमचतुर्थेषु खाये चतुष्टये मैत्री अन्त्यद्वयोरेकेशवं, तेनैतानि षट् श्रेष्ठतराण्युक्तानि, शेषाणि षट् स्वभावादेव श्रेष्ठानि । विशेषस्तु-आदौ तावद्भयोन्यादिशुद्धिर्बलिनी, ततोऽपि राश्योर्वश्यत्वं वक्ष्यमाणं, ततोऽपि राशीशग्रहयोमैत्री, ततोऽपि राश्योः खभावमैत्री बलिनी । यदुक्तम्"खभावमैत्री १ सखिता खपत्यो २ र्वशिख ३ मन्योऽन्यभयोनिशुद्धिः ४ । परः परः पूर्वगमे गवेष्यो, हस्ते त्रिवर्गी युगपद्युतिश्चेत् ॥ १॥ परं तारामैत्री नाडीवेधशुद्धिश्च सर्वत्र विलोक्ये एवेति। ग्रामधारणागति केऽप्येवमाहुः-"जन्मराशिस्थितो ग्रामनिषष्ठः सप्तमोऽपि वा । खकीयो द्रव्यनाशाय आपदा च पदे पदे ॥१॥ चतुर्थोऽष्टमको ग्रामो द्वादशो यदि वा भवेत् । यत्रैवोत्पद्यते अर्थस्तत्रैवार्थो विलीयते ॥ २॥ पञ्चमो नवमो ग्रामो द्वितीयो यदि वा भवेत् । दशमैकादशश्चैव शुभदः स फलप्रदः ॥ ३ ॥ ___ 1 जन्मनोऽभिधानस्य वा । विशेषस्तु-सुतसुहृदादीनां नाडीवेधसद्भावे विरुद्धयोनिकभयोगोऽपि न दुष्यति । दम्पत्योर्नाडीवेधे तु फलमेवम्-"हृन्नाडीवेधतो भर्तुमध्यनाडीव्यधे द्वयोः।पृष्ठनाडीव्यधे नार्या मृत्युः स्यान्नात्र संशयः॥१॥आद्यनक्षत्रसंगता या सा हृन्नाडी। "समासन्ने व्यधे शीघ्रं दूरवेधे चिरेण वा । वेधान्तरभमानेऽत्र वर्षे दुष्टं प्रजायते ॥२॥" अपि च यदि नक्षत्रवेधस्त्यक्तुं न शक्यते तदाऽपि पादवेधस्त्याज्य एव । उक्तं च नरपतिजयचर्यायाम्-"एतच्चक्र समालिख्य अश्विन्यायह्रिपङ्कितः । वेधो द्वादशनाडीभिः कर्तव्यः पतिकन्ययोः ॥ १॥ एवं निरन्तरो येषां दम्पतीनां भवेझ्यधः । तेषां मृत्यु संदेहः सान्तरस्वल्पदुःखदः ॥२॥” तथा तत्रैव ग्रन्थे दम्पतिवद्देवतामंत्रयोर्गुरुशिष्ययोगे च नाडीवेधो दुष्ट इत्युक्तम् । तथाहि-“एकनाडीस्थिता यत्र गुरुमंत्रश्च देवता । तत्र द्वेषं रुजं मृत्यु क्रमेण फलमादिशेत् ॥१॥" सर्वेषां चैषां मैत्रीप्रकाराणां नाडीवेधो बलिष्ठः। यदुक्तम्-"सदा नाशयत्येकनाडीसमाजो, भकूटादिकान् सर्वभेदान् प्रशस्तान्" ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160