Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । ६९ क्रमाच्च । न्यस्योभयोरष्टहृतावशिष्टेऽर्धिते विशोपाः प्रथमेन देयाः॥२७॥ कर्णवेधोऽह्नि सौम्यस्य मार्गे मैत्र्ये श्रुतिद्वये । हस्तचित्रोत्तरापौष्णाश्विनादित्यद्वये शुभः ॥ २८ ॥ आद्याटनं प्राथमकल्पिकस्य, मृदुध्रुवक्षिप्रचरेषु३ भेषु । पूर्वाशनं मासि शिशोश्च षष्ठे, भं वारुणं स्वातिमिर्तश्च मुक्त्वा ॥२९॥ पात्रभोगोऽश्विनीचित्राऽनुराधारेवतीमृगे । हस्ते पुष्ये च गुर्विन्दुवारयोश्च प्रशस्यते ॥ ३०॥ क्षौरं शुभस्याहनि तारकाबले तिथौ च रिक्ताष्टमिषष्ठ्य-६ देरपि शुद्धापरलामे देवराक्षसरूपं गणवैरमप्याद्रियमाणा दृश्यन्ते । शिष्यनामकरणे तु गुरुशिष्ययोर्मिथस्ताराविरोधः शत्रुषडष्टमकादीनि च सर्वाणि त्याज्यानि । योनिविरोधोऽ. प्येवमेव । नाडीवेधसद्भावे बसौ न दुष्टः । उक्तं च हर्षप्रकाशे-"दुब्बारस नवपंचम छक्कठ्ठग ति पण सत्तमी तारा । अन्नुन्नं गुरुसीसाणं नामकरणे विवजिना ॥ १ ॥ गुरुसीसाण करिजा नामं न विरुद्धजोणिए रिस्खे । जइ हुज न तं रिख्खं आरूढं एगनाडीए ॥२॥" गणवर्गविरोधौ तु त्याच्यावेव । लभ्यदेयं च मिथो विलोक्यम् , मिथो राशिमैत्र्याद्यभावे राशीनां वश्यत्वं च ग्राह्यं, तद्भावे शत्रुषडष्टमकादीनामपि विशिष्टतरदौष्ट्या. संभवात् । पुत्रादिनामखपि सर्व प्रायः शैक्षनामवज्ज्ञेयम् । एवं च सति-"जीवेन्दर्केषु बलिषु त्रिषु गोचरशुद्धितः । नामप्रथमवर्णस्य नृणां नाम विधीयते ॥ १ ॥” इति पूर्णभद्रः । अस्य श्लोकस्यान्वय एवं-नामाद्यवर्णस्य गोचरशुद्ध्या जीवेन्दर्केषु बलिषु सत्सु नृणां नाम विधीयते । अयं भावः-नामकर्तुराचार्यादेर्ये केऽपि वर्णा मैत्रीभाजः सन्ति तेषां वर्णानां मध्ये यस्य वर्णस्य जीवेन्दर्कगोचरशुद्ध्या बलिष्ठाः स्युरिष्टदिने तं वर्णमादौ न्यस्य शिष्यादीनां नाम देयम् ॥
1 बुधस्य । गुरावपीति व्यवहारसारे। 2 हिण्डनं गोचरचर्याभ्रमणं च । 3 बालस्य, शैक्षस्य । वारेऽनुक्तेऽपि कुजशनी सर्वत्र त्याज्यौ । अरिक्ततिथाविति च सर्वत्राभ्यूह्यम् । 4 बोटणाख्यम् । 5 पुंसः षष्ठे मासि पुत्र्यास्तु पञ्चमे मासीति भोजः । मासनियमो न पुच्या इति हरिः। 'शशिशुक्रे च मन्दाग्निः, शनिभौमे बलक्षयः। बुधार्कगुरुवारेषु प्राशनं तु हितावहम्'। 6 पूर्वोकनक्षत्रेभ्यः शतभिषक्खाती त्यक्त्वा, चो भिन्न क्रमवात् खातिं चेत्येवं योज्यः। 7 क्षौरमिति बालानां प्रथमं यस्य मुंडन मिति नाम । शैक्षाणां तु प्रथमलोचः, शेषक्षौराणि तु वारभमात्रशुद्ध्यादिनाऽपि स्युः। शुभस्येति अक्रूरवारे । यतः- "क्षौरे मासं दुनोत्यर्को भौमोऽष्टौ सप्त सूर्यजः। षद प्रीणातीन्दुरष्टौ ज्ञो गुनव भृगुर्दश ॥१॥" इति व्यवहारसारे । तारकेति, उक्तं हि-"जन्माधानेत्यादि । ताराबलं च क्षौरेऽवश्यं ग्राह्य, यतः-"तारासुद्धं खउरं" इति हर्षप्रकाशे । चन्द्रबलमप्यवश्यं ग्राह्यमिति व्यवहारप्रकाशे । अष्टमीति "ड्यापो बहुलं नाम्नि" इति हखः। अमा अमावास्या। चर खात्यादि। ऐन्दवं मृगशिरः । तुल्यपताविति-यद्युक्तभानि नाप्यन्ते क्षौरं चावश्यं कार्य तदोक्त. भानां यः पतिः स एव यस्य क्षणस्य पतिः स्यात्तस्मिन् क्षणे क्षौरं कार्य, क्षणश्च मुहूर्ता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160