Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
६८ जनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । प्रीतिहेतोः परस्परम् । त्रिपञ्चसप्तमी तारां सर्वत्र परिवर्जयेत् ॥ २५ ॥ चत्वारोऽकचटा वर्गाः क्रमात्तपयशास्तथा । यत्नतो वर्जनीया स्युरितरे३ तरपञ्चमाः ॥ २६ ॥ नामादिवर्गाङ्कमथैकवर्गे, वर्णाङ्कमेव क्रमतोऽ
1 पूर्वोक्तेन ताराणां नवकत्रयकल्पनविधिना गुरुशिष्यादितारासु त्रिपञ्चसप्तमत्वं भाव्यम् , विशिष्य च गुरुवरप्रभुप्रभृतीनां तारा त्रिपञ्चसप्तमी न विलोक्यते । यदुक्तं भीरुपादचल७ पञ्च५ तृतीया३ शोकवैरिविपदे वरताराः'। सर्वत्रेति सर्वेषु द्वयेषु। 'पुंस्त्रीराशीशयोमैत्र्यामेकेशवे च वश्यमे । षडष्टमादिष्वपि स्यात्तारामैत्र्या करग्रहः' इति दैवज्ञवल्लमेऽपि ताराप्राधान्यमुक्तम् । 2 वैनतेयौतु सिंहश्वाऽहिमूषकमृगोरणाः । क्रमादकचटादीनां खामिनोऽमी स्मृता बुधैरिति हर्षप्रकाशे । वृकसजातीयत्वाच्छुन उरणेन मेषेण सह वैरम् । विशेषस्तु योनि १ गण२ राशि३ ताराशुद्धि४ नाडिवेधा५जन्मभे परिज्ञायमाने जन्मभेनैव विलोक्याः अन्यथा तु नाममेनैव । वर्गमैत्री१ लभ्यदेयज्ञानेर तु प्रसिद्धनाम्नैव विलोक्ये। 3 लभ्यं च स्तोकं वर्यम् , दातुं लातुं च सुशकत्वादिति नारचन्द्र टिप्पण्याम् । राशि१ ग्रहमैत्रीर गण३ योनी ४ तारै५ कनाथता६ वश्यम् । स्त्रीदूरनाडी८ युति ९ वर्ग१० लभ्य ११ वर्ण १२ युजयो १३ द्वयेषूह्याः' इति गर्गोक्तः संग्रहश्लोकः । वधूराशिर्वरराशितो दूरगः शुभः । वरराशिस्तु वधूराशित आसन्नः शुभः । 'मीनाद्याश्चत्वारस्त्रिर्द्विजादिवा' इति सारावल्याम् । यत्र वर्णाधिका नारी तत्र भर्ता न जीवति । यदि जीवति भर्ता स्यात्तदा पुत्रो न जीवति । इति महादेवः । युजिः प्रागुक्ता "पूर्वार्धयोगिषूढस्त्रीणामतिवल्लभो भवेद्भर्ता" इत्यादिना । विशेषस्तु-मुनीनां किल जिनबिम्बकारयितुस्तद्धारणागतिज्ञाने शैक्षस्य नामकरणे च भयोन्यादिभिर्विशिष्योपयोगः, तत्र शैक्षस्य नाम्नि नाडीवेधो वर्यः, जिनस्य तु नाग्नि त्याज्य एव । ताराविरोधश्च जिनबिम्बाधिकारे प्रायो न विचार्यः । यदुक्तम्-“योनि १ गण२ राशिभेदा३लभ्यं४ वर्गश्च५ नाडिवेधश्च६ । नूतनबिम्बविधाने षड्विधमेतद्विलोक्यं ज्ञैः ॥ १॥" तत्र यस्य धनिकस्य जिनस्येव जन्मभं ज्ञायते तस्य जन्मभेन योनिगणरा. शयो नाडीवेधश्च विलोक्यः, न तु वर्गलभ्ये, यतो वर्गयोर्मिथः पञ्चमवं मिथो लभ्यदेयं च जिनस्येव तस्यापि प्रसिद्धेनैव नाम्ना विलोक्येते, सर्वत्रापीयं रीतिः । जन्मभापरिज्ञाने तु तस्य योन्याद्यपि सर्व प्रसिद्धनामभेनैव विलोक्यम् । तत्र पूर्व तावजिनधनिकयो>निगणवर्गाणां मिथो वैरं त्याज्यमेव । वैरसद्भावेऽपि वा धनिकसत्का योन्यादयो देवसत्केभ्यस्तेभ्यश्चेद्वलिष्ठाः स्युस्तदा ग्राह्या अपि । अयं भावः-अल्पबलेन बलिष्ठो नाभिभूयते इत्यभिप्रायेण धनिकस्य ओखादिर्बलिष्ठो देवस्य चोन्दुरादिरल्पबल इत्येतावता न दोषः । जातिवैराभावे च धनिकयोनिवर्गयोरबलवेऽपि न विशिष्य दोषः, शास्त्रे योनिवर्गयोर्जातिवरस्यैव वर्जनात् , लोकेऽपि च तथैवादरणात् । तथा यत्र देवराशितो धनिकराशिरासन्नो धनिकाशितस्तु देवराशिदूरे तत्प्रीतिषडष्टमकादि ग्राह्यम् , इतरत्तु न । तथा तादृक्शुद्धापरालामे तु तदपि क्वचिद्राह्यम् । देवराक्षसरूपं गणवैरमप्येवमेव, यतो लोके वरकन्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160