Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
६० जेनज्योतिर्प्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धी तृतीयविमर्शे कार्यद्वारम् ।
मूलस्यांह्निचतुष्के पितृमार्तृद्रव्यनाशं सौख्यानं । बालस्य जन्मनि स्युः क्रमतः सार्पस्य तूत्क्रमतः ॥ ८ ॥ मूर्धास्यैस्कन्धं बाकरेहृदर्यकैटी३ गुजार्नुक्रमेषु, स्युर्घटयः पञ्च पञ्चोरगकरटिकराष्टद्विदितर्कतर्काः । बालश्छत्री पितृघ्नो ऽंसलदृढबलवान् राक्षसो ब्रह्मघाती, राज नाशस्व५ सौख्यावर्ह इह चपलो नर्श्वरंश्वासु जातः ॥ ९ ॥ त्यजेन्न वीक्षेत समा
9
८८
1 सौख्यानीति, वराहस्तु मूलतुर्यपादफलमेवमाह - " क्षेत्राधिपसंदृष्टे राशिनि नृपस्तत्सुहृद्भिरर्थपतिः । द्रेष्काणांशकपैर्वा प्रायः सौम्यैः शुभं नान्यैः ” ॥ १ ॥ इदं तात्कालिकजन्मलग्ने विचार्यम् । अत्र क्षेत्राधिपेति तदानीं यत्र राशौ चन्द्रोऽस्ति तद्राशीशो यदीन्दुं पश्येत्तदा मूलतुर्यपादजो नृपः स्यात्, तद्राशीशस्य सुहृदः पश्येयुस्तदाऽर्थंपतिः स्यात्, चन्द्राक्रान्तस्य द्रेष्काणस्य नवांशस्य वा स्वामी यदि सौम्यश्चन्द्रं पश्येत्तदा शुभं क्रूरेण त्वशुभमिति । बालस्येति, केऽप्याहुः – “मूलस्यां हिचतुष्के क्रमेण पशुनाशिनी १ सुखकरी २ च । पितृपक्षमथ क्षपयति ३ मातुलपक्षं च ४ जाता स्त्री ॥१॥ मूले जातोऽधमः स्यान्ना स्त्री तु पुण्यवती भवेत् । ज्येष्ठा मघा विपरीताऽश्लेषा तदुभयेऽधमा ॥ २ ॥ तृतीया दशमी कृष्णा शनिभौमज्ञसंयुता । शुक्लचतुर्दशी मूलजातः संहरते कुलम् ॥ ३ ॥ सार्पस्य तूत्क्रमत इति । यदुक्तम् - " सार्यांशे प्रथमे राजा द्वितीयांशे धनक्षयः । तृतीये जननीं हन्ति चतुर्थे पितृघातकः " ॥ १ ॥ 2 स्कन्धादिद्विकेषु समं विभज्य घट्यः स्थाप्याः । 3 विवेकविलासादौ तु मूलाश्लेषयोर्मुहूत्तैः फलमूचे, तथाहि - " आद्यः षष्ठस्त्रयोविंशो द्वितीयो नवमोऽष्टमः । अष्टादशश्च मूलस्य मुहूर्ता दुःखदा जनौ ॥ १ ॥ त्रयोविंशपञ्चविंशौ द्वाविंशोऽष्टत्रयोदशौ । एकोनत्रिंशत्रिंशौ च सार्पे स्युरशुभाः क्षणाः ॥ २ ॥” कुत इदमेवमिति चेदुच्यते-एषां मुहूर्तानां क्रूरखामिकत्वोक्तः, तथाहि - " राक्षसो १ यातुधानश्च २ सोमः ३ शक्रः ४ फणीश्वरः ५ । पितृ ६ मातृ ७ यमाः ८ कालो ९ वैश्वदेवो १० महेश्वरः ११ ॥ १ ॥ साध्यदेवः १२ कुबेरश्च १३ शुक्रो १४ मेघो १५ दिवाकरः १६ । गन्धर्वो १७ यमदेवश्च १८ ब्रह्मविष्णुमयस्ततः १९ ॥ २ ॥ ईश्वरो २० विष्णु २१ रिन्द्राणी २२ पवनो २३ मुनय २४ स्तथा । षण्मुखो २५ भृंगिरीटी २६ च गौरी २७ मातृ २८ सरखती २९ ॥ ३ ॥ प्रजापतिश्च ३० मूलस्य त्रिंशन्मुहूर्त्तनायकाः । विपरीताः पुनर्ज्ञेया अश्लेषाजातबालके ॥ ४ ॥ 4 त्यजेदिति स्वगृहादिति शेषः । समा वर्षाणि । शतौषधीति मूलशत मृत्तिका सप्तकयुततीर्थोदकपञ्चरलैः साहचर्यात् पञ्चगव्यदन्तिमदसबीजकषायपश्चक सर्वौषधियुतेः सौवर्णमूलनक्षत्रेण राक्षसरूपेण सह शतच्छिद्र कुम्भमध्यक्षिप्तैस्तज्ज्ञोक्तविधिना हवनपूर्वम् । सशिशुप्रसूक इति मूलजातशिशुना तज्जनन्या च सह स्नायात् । अश्लेषाजातेऽप्येवमेव नवरं तत्र सौवर्णसर्परूपेण सहेति ज्ञेयम् । एतच्च मूलाश्लेषाविधानं सविस्तरं गृहस्थधर्मसमुच्चयादिग्रन्थेषूक्तमपि बहुसावद्यत्वान्नेह प्रतन्यते । बहुसावद्यारंभपातकभीरुणा तु मूलाश्वेषाजाते बालके सति सर्वनक्षत्र भोक्तृनवप्रहसतत
P
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160