Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 67
________________ ५८ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्शे गोचरद्वारम् । विन्दुशनैश्चरौ ॥६७॥ अर्कारयोईस्य गुरोः सितेन्द्वोर्मन्दस्य राहूरगयोश्च तुष्ट्यै । सदा वहेद्विद्रुमहेममुक्तारूप्याणि लोहं च विराटंजं च ॥ ६८ ॥ ३ पूंषादितोषाय च पद्मरागमुक्तीप्रवालानि सगारुडानि । सपुष्परागं कुर्लिंशं च नीलँगोमेदवैडूर्यमणीन् वहेत ॥ ६९ ॥ ऐलाशिलापद्मकयष्ट्युशीरसुराहकश्मीरजशोणपुष्पैः । अर्के विधौ कैरवपञ्चगव्यैः, सशंखशुक्ति६ स्फटिकेभदानैः ॥ ७० ॥ भौमे बलाहिंगुलबिल्वकेसरैर्मास्या फलिन्याऽरुणपुष्पचन्दनैः । सुवर्णमुक्तामधुगोमयाक्षतैः, सरोचनामूलफलैबुधे पुनः ॥ ७१ ॥ जीवे सजातिकुसुमैः सितसर्षपयष्टिमल्लिकापत्रैः । ९ मूलफलकुंकुमैलामनःशिलाभिस्तु दैत्यगुरौ ॥ ७२ ॥ कृष्णतिलाञ्जनलाजैः शतपुष्पीरोध्रमुस्तकबलाभिः । तरणितनये च गोचरविरुद्धराशिस्थिते ११ स्नायात् ॥७३॥ * ॥ इति गोचरद्वारम् ॥ ६ *- इति वार्तिकानुसारेण द्वितीयो विमर्शः समाप्तः । __ 1 विद्रुमादीनां षण्णां पूर्वार्धस्थैरारयोरित्यादिपदैर्यथासंख्यं योगः । उरगः केतुः । विराटजो राजावर्तमणिः । ननु सप्तानां ग्रहाणां सर्वदा विचार्य गोचरफलमुक्तं, दिनमासवर्षहोराधिपत्यमप्येषामेव, तत्कथं राहुकेखोर्ग्रहवं कथं वा तयोः प्रतिकूलगोचरत्वं, यच्छान्त्यर्थं विराटजादिवहनं क्रियते ? उच्यते-तयोदिनाधिपत्याद्यभावोऽस्तु, ग्रहत्वं वस्त्येव, राश्यादिचारस्यान्यथाऽनुपपत्तेः । राहुगोचरश्च ग्रहणदिने विचार्यः इत्युक्तं, ततस्तदा तत्प्रतिकूलत्वे तच्छान्तिकमुपयुज्यते । केतुरपि यदोदितः स्यात्तदा तदुत्थारिष्टशान्तये तच्छान्तिकस्योपयोगः ॥ 2 स्पष्टा ॥ 3 शिला मनःशिला । यष्टिर्यष्टीमधुराहो देवदारुः । शोणेति रक्तकणवीरपुष्पैरिति । स्नायादितिपदेन त्रिसप्ततितमवृत्तस्थेन सह योजनीयमिदम्। भावश्चायं-एतानि जलमध्ये प्रक्षिप्य मन्त्रपूर्व स्नानं कार्य रविवारे । एवमग्रेऽपि तत्तद्रहस्य वारोऽनुक्तोऽप्यूह्यः । पञ्चगव्यं चैवं पराशरोक्तम्- "कृष्णाया गोमयं मूत्रं नीलायाः कपिलाघृतम् । सुरमेर्दधि शुक्लायास्ताम्रायाः क्षीरमाहरेत्" ॥१॥ इभानां दानं मदवारि ॥ 4 बलेति बलधान्यं । बिल्वेति बिल्वफलं । केसरो बकुलनुः । मांसी मुरमांसिनाम्नी । फलिनी प्रियंगुः । अरुणपुष्पं जपाकुसुमं । चन्दनं रक्तचन्दनं । मूलफलैरिति नारंगस्थति वसिष्ठः ॥ 5 मल्लिकेति विचकिलपत्रैः । मूलफलेति बीजपूर्या इति वसिष्ठः ॥ 6 अञ्जनं सौवीराजनं लाजा व्रीहिधानाः । शतपुष्पीति सोआ नाम । भास्करस्विदमप्याह"रोध्रगर्भतिलपत्रकमुस्ताहस्तिदानमृगनाभिपयोभिः । स्नानमेतदपरोधति राहोः, साजमूत्रमिदमेव च केतोः" ॥ १॥ पीडामिति शेषः “सप्रियंगुरजनीद्वयमांसीकुष्टलाजसितसर्षपचन्द्रैः । वारिभिः सह वचैः सह रो]ः, स्नानमत्ति निखिलग्रहपीडाम्" ॥२॥ स्नानं च नृपादीनामेवोचितं । अन्यो जनस्तु-"रत्तं १ सेयं २ रत्तं ३ नीलं ४ पीअं५ सिअं६ तिसु अ किन्हं ९। पूअं बलिं च कुज्जा सूराईणं विरुद्धाणं" ॥ १॥ इति हर्षप्रकाशे ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160