Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 66
________________ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श गोचरद्वारम् । ५७ ज्ञः स्थापने गुरुः । याने शुक्रः शनिौण्ड्ये बली भानुर्नुपेक्षणे ॥६६॥ ज्ञोऽखिले फलदो राशावादावादित्यमंगलौ । मध्ये सुरासुराचार्यों प्रान्ते २ चतूरेखं शुभं । प्रकारत्रयस्याप्यभावे त्वधिकरेखोऽपि ग्रहो न शुभ इति व्यवहारप्रकाशे । तथा षट्पञ्चाशदिति रेखासर्वाग्रं यदुक्तं तदाहोः सर्वथा रेखा न सन्तीति मतेन । केचित्तु राहोरपि रेखाः प्राहुः । तथाहि-"केन्द्राष्टद्वित्रिगः १-४-७-१०-८-२-३ सूर्याद्राहू रेखाप्रदः स्मृतः । इन्दोस्तनुत्रिधीच्यष्ट धर्मकर्मव्यये १-३-५ ७-८.९.१०.१२ स्थितः ॥१॥ भौमात्तनुत्रिधीरिष्ये १-३-५-१२ स्वाम्बुख्यष्टान्तिमे २.४-७-८.१२ बुधात् । जीवात्सप्रथमे २.४.७.८-१२.१ शुक्रादरियूनायरिष्यगः ६-७-११-१२॥ २॥ शनेस्त्रि. धीवधूलामे ३.५-७.११ लग्नादाहुस्तु शोभनः । त्रिपञ्चसप्तनवमान्यैषु ३-५-७-९-१२ रेखाऽस्य न खतः॥३॥ त्रिचत्वारिंशदेवं स्यू रेखा राहृष्टवर्गगाः।" ___ * सर्वकार्येषु कार्यकर्तुश्चन्द्रो गोचरादिबली विलोक्यत इति शेषः । यदुक्तं-"एग १ चउ २ अठ्ठ ३ सोलस ४ बत्तीसा ५ सठि ६ सयगुण ७ फलाई । तिहि १ रिरुख २ वार ३ करण ४ जोगो ५ तारा ६ ससंकबलं ७" ॥१॥ अत एवोक्तं-“कर्तुरनु. कूलयोगिनि शुभेक्षिते शशिनि वर्धमाने च । तारायोगेऽभीष्टे सर्वेऽर्थाः सिद्धिमुपयान्ति" ॥१॥ तत्र चायं विभाग:-"ग्रामे नृपतिसेवायां संग्रामव्यवहारयोः । चतुर्यु नामभं योज्यं शेषं जन्मनि योजयेत् ॥१॥" इदं नरपतिजयचर्यायाम् । तात्कालिकलग्नेऽपि च सर्वकार्येषु चन्द्रबलं नियमेन प्रकल्पयेत् यत्सारंगः-"लग्नं देहः षट्कवर्गोऽजकानि, प्राणश्चन्द्रो धातवः खेचरेन्द्राः। प्राणे नष्टे देहधालगनाशो, यत्नेनातश्चन्द्रवीर्य प्रकल्प्यम्" ॥१॥ संख्यं युद्धं । बोधो विद्या । स्थापनं पदप्रतिष्टाविवाहादि । यानं प्रस्थानं । मौज्यं दीक्षा । नृपेक्षणे इति यो यस्य खामी स तस्य नृपः तस्य दर्शने । अयं भावःयदैतानि कार्याणि लग्नबलात् क्रियन्ते तदैषां ग्रहाणामुदितत्वेन वा लग्नस्थत्वेन वा लग्नाधिकृतषड्वगोधिपखेन वा केन्द्रोपचयस्थत्वेन वा षड्विधादिबलालङ्कृत्वेन वा सबलवं लग्ने कार्य, कार्यकर्तुश्चैषां गोचरबलं ग्राह्यम् । यदा तु मुहूर्तमात्रबलात् क्रियन्ते तदैषां गोचरबलं वारहोरादि च प्राह्यम् ॥ 1 फलद इति शुभगोचरस्थः शुभं फलं दत्ते, अशुभगोचरस्वशुभमिति भावः । राशाविति यखन खयमाक्रान्तोऽस्ति तस्मिन् । आदाविति आद्यद्रेष्काणे । मध्ये इति द्वितीयद्रेष्काणे। प्रान्ते इति तृतीयद्रेष्काणे । इदं च सहजगतौ वर्तमानानां ग्रहाणामुक्तं । यदा तु वक्रेणाविचारेण वा ग्रहा राश्यन्तरं गताः स्युस्तदैवम्-"पक्षं १ दशाहं २ मासं ३ च दशाहं ४ मासपञ्चकम् ५। वक्रेऽतिचारे भौमाद्याः पूर्वराशिफलप्रदाः॥१॥ इति लल्लः । अत्र पूर्वराशीति वके सत्यग्रेतनराशेः,अविचरितास्तु पाश्चात्यराशेः फलं ददतीत्यर्थः । प्रश्नप्रकाशकरस्वाह-"वक्रेऽतिचारे भौमाद्याः पूर्वराशिफलप्रदाः।जीवः शनिश्च यत्रस्थौ तस्य राशेः फलप्रदौ ॥१॥" विशेषस्तु-"राश्यन्तगतः खेटः परभावफलं ददाति पृच्छासु। भन्यघटी यावदसावासीनफलं विवाहादौ ॥१॥भत्र राश्यन्तोऽन्यत्रिंशांशरूपः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160