Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 54
________________ जैन ज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीय विमर्शे राशिद्वारम् । ४५ यो ग्रहः स्वेष्ववस्थितः । स स्ववर्गगतो ज्ञेय एवमेवान्यवर्गगः ॥ २४ ॥ अग्नि ईशान पूर्व रवि शुक्र गुरु ग्रहाः स्युरैन्द्याद्यधिपा दिने - शुक्रोरैराह्नॉर्किश शिज्ञजीवः । पापाः कृशेन्द्वर्कतमोऽसितारास्तैः संयुतो ज्ञश्च, परे सौम्याः तु ॥ २५ ॥ उत्तर बुध दिगीश- दक्षिण ग्रहयन्त्रम् मंगळ शनि राहु नैर्ऋत्य चंद्र वायव्य पश्चिम तथा अहो नवांशस्य प्राधान्यम् तथाहि - लग्ने शुभेऽपि यवंशः क्रूरः स्यान्नेष्टसिद्धिदः । लग्ने क्रूरेऽपि सौम्यांशः शुभदोऽंशो बली यतः ॥ इति दैवज्ञवल्ल मे । तथा क्रूरांशस्थः सौम्य प्रहोऽपि क्रूरः स्यात् सौम्यांशस्थस्तु क्रूरोऽपि सौम्यः स्यादिति लल्लः । तथा क्रूरांशस्थस्य सौम्यग्रहस्यापि दृष्टिर्दुष्टा सौम्यांशस्थस्य च क्रूरस्यापि दृक् शुभा । तथा ग्रहगोचरशुद्धिविचारणावसरे ग्रहो राशिगोचरेणाशुभोऽपि नवांशगोचरेण यदि शुभः स्यात्तर्हि शुभ एवेत्यादि लल्लीपती । 3 षण्णामिति निर्धारणे षष्ठी । व्यादिष्विति अन्यतरेषु त्रिषु चतुर्षुकर्षतः पञ्चसु वा स्वकीयेषु यः स्थितः, न तु कदापि षट्सु संभवति, अर्कैन्द्वोस्त्रिंशांशस्य कुजादीनां होरायाश्चाभावात् स स्ववर्गस्थस्तत एव च सबलः । एवमेवेति यस्तु त्र्यादिषु परकीयेषु स्थितः सोऽन्यवर्गस्थस्तत एव विबलश्च । विशेष यत्र नवांशे षष्णां पञ्चानां चतुर्णां वा गृहाद्यन्यतरेषां सौम्य एव ग्रहस्वामी लभ्यते स नवांशः षड्वर्गस्य पञ्चवर्गस्य चतुर्वर्गस्य वा सौम्यत्वात् प्रतिष्ठादिलग्नेषु विशेषतो ग्राह्यः । स चैवं निर्धारितः तथाहि—“सत्तमनवमा मेसे पंचमतइआ विसे मिहुणि छैठो । पढमतइआ य कँक्के सिंहे छैठो कणी तईओ ॥ १ ॥ अट्ठमनवमा य तुले विच्छियलग्गे चउत्थय नर्वसो । धणुलग्गि छठ्ठसत्तमनवम मयरम्भ पंचमओ ॥ २ ॥ छठ्ठठ्ठमा य कुनै ढो तइओ अ मी लग्ग । चउपणवग्गछत्रग्गो एएसु नवंसएसु सुहो" ॥३॥ अत्र चउपणवग्गत्ति एषु नवांशेषु चतुर्वर्गशुद्धिस्तावदस्त्येव, पञ्चवर्गशुद्धिषड्वर्गशुद्धी तु केषु चिन्नवांशेषु संपूर्णेषु स्तः केषाञ्चित्तु कियत्यपि भागे स्तः, तद्यक्तिश्च ग्रन्थप्रान्त काव्यवृत्तौ लिखिताऽस्ति ततोऽभ्यूह्या । इह च केचित्रिवर्गशुद्ध्याऽप्यन्ये तु नवांशस्यैव प्रभुत्वात्तमेवैकं सौम्यसत्कमादाय शेषवर्गशुद्धिं विनाऽपि लग्नमाद्रियन्ते, तदत्रेदं तत्त्वम् - लग्ने ध्रुवग्राह्यनवांशशुद्धौ सत्यां यथा यथा शुभबहुवर्गलाभस्तथा तथा प्रतिष्ठादौ शुभकार्ये तद्विशिष्य ग्राह्यम् ॥ 1 दिग्वाच्या केन्द्रमतैरसंभवे वा वदेद्विलग्नर्क्षात् । चौरादीनामिति शेषः । 2 कृष्णचतुर्दश्यादिदिनत्रयेऽकलः कृशः शशी क्रूरः । 3 प्रयोजनं पापसौम्यग्रह बलिष्ठत्वाज्जातकादेस्ताच्छील्यादि विशेषस्तु रक्तश्यामो भास्करो, गौर इन्दुर्नात्युच्चाङ्गो रक्तगौरव वैकः । दूर्वाश्यामो ज्ञो गुरुर्गौरगात्रोऽश्यामः शुक्रो, भास्करिः कृष्णदेहः ॥ १ ॥ अस्यापि प्रयोजनं बलिनः सदृशी जातकादेर्मूर्त्तिः । यद्वा लग्ने तत्कालं यो नवांश स्वत्स्वामितुल्या तन्मूर्तिरिति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160