Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 58
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श राशिगोचरद्वारौ । ४९ द्याकांशधर्मतनयायतृतीयषष्ठैः ॥ ४३ ॥ प्रहाणां वेधस्थापनायत्रम् । गुरोः । शुक्रस्य । रवेः ॥ चन्द्रस्य भौमशन्योः|| बुधस्य ।। : م م ، ، م م س » م :: 5 mro un : تم ة م م م *६॥ इत्युकं सप्रसङ्ग राशिद्वारम् ॥ श्रेयान् गोचरतोऽशुमानुपचये३-६-१०-११ चन्द्रस्तु साद्याने३-६-१०११-१-७, वक्राळ त्रिषडायगावथ बुधस्त्वन्त्यान्ययुग्लाभगः२-४-६-३ ८-१०-११ । जीवः स्त्रीधनधर्मलीभसुतगः शुक्रोऽरिखास्तान्यगो१-२३-४-५-८-९-११-१२, जन्मेन्दोग्रहणे तमोऽप्युपचये३-६-१०-११ऽन्येषां त्वनायेन्दुवत्३-६-७-१०-११ ॥ ४४ ॥ ___1 लक्षणया गवां चरणभूमिरिव ग्रहाणामपि चरणभूमिगोचरः। 2 पूर्णभद्रेण वष्टममपि वर्जितम् । 3 जन्मेन्दोरारभ्य सर्वग्रहाणां गोचरो गण्यते। 4 अर्केन्द्वोर्ग्रहणदिनादन्यत्र राहुगोचरो न गण्यते । नक्षत्रगोचरमाश्रित्यान्यदापि गण्यते इति ज्योतिषसारे। 5 मते। 6 राहुः । विशेषस्तु जन्मलग्नादप्येषु स्थानेष्वेवैते शुभा इति रत्नभाष्ये । 'गहणे तमरासीओ नियरासी तिचउअछिगार सुहा । पणनवदहन्त मज्झिम, छसत्तइगदुन्नि अइअहमा' ॥ इति ज्योतिषसारे ॥ 'यादृशेन शशांकेन संक्रान्तिर्जायते रवेः । तन्मासि तादृशं प्राहुः शुभाशुभफलं नृणाम्' ॥ एतेनार्को द्वादशाष्टमाद्यशुभस्थानस्थोऽपि गोचरेण ताराबलेन शुभावस्थादिना च शुमे चन्द्रबले सति जातसङ्क्रमः शुभ एवेति रत्नभाष्ये । 'यादृशेन प्रहेणेन्दोयुतिः सात्तादृशो हि सः ॥ अशुभोऽपि शुभश्चन्द्रः सौम्यमित्रगृहांशके । स्थितोऽथवाऽधिमित्रेण बलिष्ठेन विलोकितः ॥ इति दैवज्ञवल्लभे ॥ सर्वग्रहसाधारणं तु दैवज्ञवल्लमे-'असत्फलोऽपि यः सौम्यैदृष्टो यः सत्फलोऽपि वा । क्रूरेण दृष्टोऽरिणा वा सन किंचित्फलप्रदः' ॥१॥ 'नीचेऽस्तेऽरिगृहे वापि निष्फलो ग्रहगोचरः' इति लल्लः । विशेषस्तु वार्तिकेऽवलोक्यः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160